________________
॥६५॥
४० दोषो भण्यते ॥१६॥ एतेषु च षोडशसु उद्गमदोषेषु आधाकर्म औदेशिकविक उद्दिष्टकृतकाख्यं मिश्रजातं अध्यवपुरकः आहारपति
बादरप्राभुतिका अविशोधिकोनिः सर्वथा परिहार्या, एभिर्मिश्रं पात्रकमपि करीषघृष्टं त्रिोतं शुद्ध्यति, शेषदोषेषु तु तावत्यन्ने त्यक्ते विधिना विशोधिकाटिः ।। अथोत्पादनदोषाः षोडशोच्यन्ते, ते चामी -
घाई दूइ निमित्ते आजीव वणीमगे चिगिच्छा य । कोहे माणे माया लोभे य हवंति दस एए ॥१॥ पुब्दिपच्छासंथव विज्जा मंते य चुन्नजोगे य । उप्पायणाइ दोसा सोलसमे मूलकम्मे म ॥२॥
पिण्डार्थ क्षीरमज्जनमण्डनोत्सङ्गधारणादि कुर्वता धात्रीपिण्डः १ संदेशं ददता दूतीपिंडः २ निमित्तं-अतीताद्यर्थसूचनं कथयतो निमित्तपिण्डः ३, जात्यायुपजीवनादाजीवनापिण्डः ४, दायकाभिमतजनप्रशंमया प्राप्तो वनीपकपिण्डः, बनीपकत्त्वं तत्तदभिमतजनप्रशंसा ५, चिकित्सा-रोगप्रतीकारः ६ क्रोध-कोपः ७ 'मानो' गर्वः ८, माया वञ्चना ९ लोभी लुब्धता १०, पूर्व दानात् संस्तुतिः पूर्वसंस्तवः,
पश्चाहानतः स्तुतिः पश्चात्मंस्तवः ११, विद्याप्रयोगपिण्डः १२, मन्त्रप्रयोगपिण्डः १३ 'चूर्णो' नयनाअनादिस्तत्प्रयोगपिण्डः १४, 'योगः' PAY सौभाग्यादिहेतुस्तत्पिण्डः १५, षोडशः पुनर्मूलं-अष्टमप्रायश्चित्तं तत्प्राप्तिनिबन्धनं कर्म-व्यापारो गर्भघातादिस्तत्प्रयोगपिण्डः १६॥ तत्र
धात्रीवब्दालस्य क्षीरमज्जनमण्डनक्रीडनाकधारणादि कृत्वा कारयित्वा वा यल्लभते स धात्रीपिण्डः, उदाहरणं चात्र-जम्बूद्वीपस्य भरते, Mo नाम्ना कोल्लपुरं पुरम् । मुसाधुभक्तिसंयुक्तसुश्रादककुलाकुलम् ॥१॥ क्षीणजङ्गाबलत्त्वेनाजङ्गमाः सङ्गमाभिधाः । वसन्ति स्थबिरास्तत्र, ४४ सूरयो गुणभूरयः ॥२॥ अन्यदाऽजनि तादृक्षं, दुर्भिक्षं यत्र संगमे । पुत्रः पितृभ्यां पुत्रेण, पितरौ च न तुष्यतः ॥३॥ धान्यस्य वर्द्धमानेऽर्धे, पात्रेऽर्थः स्वल्पकोऽभवत् । श्राद्धानां द्रवभैक्षस्यालाभतो यतीनामपि ॥४॥ ततः सूरिभिरन्यत्र, विहर्तुमसहै: स्वयम् । शिष्यः सिंहाभिधः सूरिः, सगच्छोऽपीत्यभाष्यत ॥५॥ वत्स ! गच्छ सगच्छस्त्वं, सुभिक्षभृति नीवृत्ति । वयमत्रैव तु क्षेत्रे, स्थास्यामो यतनापराः ॥६॥ गुगेरादेशतस्तस्मिन्, विहते देशतस्तत: । नबभागीकृते क्षेत्र, तत्र तस्थुस्तु सूरयः ॥७॥ द्रव्यतः क्षेत्रतो वाऽपि, कालतो भावतस्तथा । चतुर्विधयतनया, यतीशा विहरन्ति ते ॥८॥ द्रव्यतो यतनां पीठफलकादिषु कुर्वते । क्षेत्रतो ममताहीना, वसतौ पाटकेऽपि दा ||९॥ एकत्र पाटके मासमपित्वाऽन्यत्र कालतः । भावतो ममताहीनाः, सर्वत्र व्यहरंश्च ते ॥१०॥ इतश्च सिंहाचार्येण, दत्ताहवः प्रहितो मुनिः ।
888
॥६५॥