SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ज्या. वृत्ती LON मुक्तकण्ठं च रोदितुम् ॥३॥ कोपाटोपात्ततो गोपी, बुन्द्रि साधुवधेऽदधत् । इतनश्च बभ्राम, कुर्वन् मुनिगवेषणम् ॥ ४॥ दृष्टा मनिना Ifoll ज्ञानतदाकूतेन भाषितः । तोषपोषकृते तस्य, सुधारसकिरा गिरा 1॥५॥ तदा गृढेशनिर्वन्धात्, त्वदुग्धं जगृहे मया । ततः प्रत्यर्पणायाहं, दोषाः साम्प्रतं चलितोस्मि च ॥६।। स्वगृहं तु न जानाभि, तदिदं गृह्यतां पयः । ततो जुगोप गोपालः, कोपमह्याय तं प्रनि ।।।। ऊंचेऽथ जीवितव्य च, पयश्च तव जायताम् । द्वितीयवेलं मा कार्षीः, क्वचनापीदमीदृशम् ॥८॥ इत्यनेकमहादापपरिपोषनिबन्धनम् । मुमुक्षुभिः परित्याज्य - 10 घर मेवाच्छेद्याशनादिकम् ॥२॥१४॥ अथानिसृष्टम्-तच्च बहूनां स्वामिनां साधारणं यन्मोदकादि तद के न दीयमानं न गाह्यं , दोषण मं माद अर्थादाहरणम्-क्षितीप्रतिष्ठितपुरे, गोष्ठीभक्तं विधापितम् । मित्रैात्रिंशता माणिभद्राधेबुवभिमुदा ॥१॥ नीत्वा च रमणीयाव्य, तद्द्यान र व्यमुच्यत । तत्रैकं रक्षकं मुक्त्वा, परे स्नातुं नदीं ययुः ॥२॥ अत्रान्तरे च भिक्षार्थी, मुनिरेकः समागमत् । अपश्यच्च जगच्चित्तमोदकानिह मोदकान् ॥३॥ रक्षकः प्राह भगवन् !, नेता दातुमहं क्षमः । यदेकत्रिंशता मित्रैरपरैरपि कारिताः ॥४॥ पन्द्रयमिदं तेन, कथमको ददाम्यहम् । गतास्ते क्वेति साधूक्ते, स प्राह स्नानहेतवे ॥५॥ अथ लिप्सावशः साधुस्तमिति स्तिभितोऽगदत् । अहो मतिम्त यत् पुण्यं, परार्थेनापि नासि ॥६॥ किंच द्वात्रिंशता दत्तैस्तवैकोऽयं प्रयास्यति । अल्पव्ययेन तद्धर्मशील ! त्वं धर्ममर्जन्य ॥७॥ इत्थं पुनः पुनस्तेन, भणितेनोपरोधतः । प्रदत्ता मोदकास्तेन, मुनये स ततोऽव्रजत् ॥८॥ वज॑श्च माणिभद्राद्यैः, सम्मुखापतितैग्यम् । दृष्टः पृष्टश्च भगवन् !, एभवता लब्धमत्र किम् ? ॥९॥ किंचिदपि न तेनोक्ते, भयभ्रमितचेतसा | बलादालोकमानेस्तैः, पात्रे दृष्टास्तु मोदकाः ॥१०॥ पुष्टश्च रक्षको २१ भीत्या, प्राह दत्ता मया न हि । ततः सलोप्तः स्तेनोऽयं, बदभिर्विधृतो मुनिः ॥११॥ उपकारणिक नीते, बलादाकृष्य तैय्यम् । * कुविकल्पैरिबानल्पैरूपकर्मशरीरभृत् ॥१२॥ पृष्टः कारणिकैः सर्व, समीचीनमुवाच सः । ऋजुकोऽयमिति ध्वात्वा, तैस्ते सम्बोधिताः परे ती ॥१३॥ साध्वाभासः स च प्रोचे, मा कार्षीः पुनरीदृशम् । स्थातव्यं न च देशे चेत्युक्तो मुक्तश्च तैर्ययौ ॥१४॥ तथा पितृ(पुत्रे) भ्यः स्वामिना ४४ दीयमानमध्यात् कुटुम्बिभिश्च क्षेत्रे कर्माकरेभ्यो दीयमानमध्यात् हस्तिपिण्डमध्याच्च दीयमानं न ग्राह्यमिति ॥१५॥ अथाध्यवपूरकः, स पात्माद्यर्थ मूलारम्भे गृही यावदर्थिकयतिपण्डिकार्थ तन्दुलान् निक्षिपति सोऽयमध्यवपूरकमध्यवपूरकाख्यो ॥६४॥
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy