SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ६३॥ आगतां यदत्तग्नं, पुच्छति स्म सविस्मयः || || अनेन मुनिना किन निजगृहे गृह प्राय में प्रति ॥६॥ अमी अदत्तदाना दिक्चराः कार्यन केवलम् । अमीषां शास्त्रकारंण, कण्ठ सुब त माटितः ||७|| क्षदतस्ततो मुक्या, तमसम्बद्धभाषिणम् । स्वनियां प्रेरयांचक्रे भिक्षादानाय भिक्षवे ॥ ८॥ यावद्वगुमती तस्यादेशान् शिक्यस्थकुम्भकं । एक मोदकमादातुं करें | क्षिप्तवती किल ॥ ९ ॥ तावन्मोदकमौगन्ध्यात्, प्रविष्टेनाहिना पुरा । करे वसुमती दष्टाऽपतद्वमुमतीतले ||१०|| आकुलो यदनोऽभूदेयुर्विषभिषग्वराः । तैर्मन्त्रभेषजाद्येन सा कथंचन जीविता ॥११॥ परेद्यवि समायाते, नत्र साधी जगाद तम् । यदतस्तत्रभवन् !, जानताऽपि तदा त्वया ॥ १२ ॥ कस्माच्छिक्यस्थितोऽकस्मादस्माकं न भुजङ्गमः । कृपालो ! कथयांचक्रे ?, वक्रतरधियापि हि ॥१३॥ युग्मम् ॥ 'मुनिः प्रोवाच न मया, ज्ञातस्तत्र भुजङ्गमः । किन्त्वस्माकं भगवता, केवलज्ञानिनाऽर्हता || १४ || मालापहृतभिक्षाया, ग्रहणं प्रत्यविध्यत । ( प्रत्यवाययुतमितिकृत्वा कालत्रयीविदा ॥ युग्मम् ||१५|| धर्म्मश्व कथितस्तं चाकर्ण्य तौ भावितात्मकौं । विशुद्धश्रावकीकृत्य, | स्वस्थानमगमन्मुनिः ॥१६॥ अस्य च बहुदाषत्वादन्या अपि कथा कथ्यते एकः किलैकदा साधुः, प्राविक्षभेक्ष्यहेतवे । गृहं गृहपते: कस्याप्यागमच्च सदाक्रमः ॥ १ ॥ तदीयगृहिणी भिक्षां ददतीं वासनावशात् । निश्रेणिमालापहृतां, प्रतिषिध्य स निर्गतः ॥ २॥ परिव्राजक एकोऽथ तदा भिक्षार्थमागतः । अपृष्ठि गृहिणा कस्मान्नैष भिक्षामुपाददे ? ||३|| स जगादादत्तदाना, इमे तस्याथ हेतवे । निःश्रे - णिमधिरोहन्ती, तत्प्रिया पतिताऽवनौ ||४|| कुक्षिस्तस्या घरट्टस्य, कीलकेन विदारिता । पतिता प्रस्फुरद्गर्भा, सा पञ्चत्वमवाप च ॥५॥ अन्यदा चाययौ साधुस्तेन पृष्टो जगाद च । आर्हतं वचनं ह्येतदाग्राह्यं मालाहृतं न हि ॥६॥ धम्मँ च कथयित्वैष, मुनिना ग्राहितो व्रतम् । तन्मालापहृतं हेयमेव संयमिना सता ||७|| १३ अथाच्छेयम्, तच्चाच्छिद्य-उद्दालय परेभ्यः सकाशात् दात्रा बालकादिभ्यो हठाद् गृहीत्वा साधुभ्यो यद्दत्ते तदाच्छेद्यम् । गोपभूत कदासपुत्रवधूभार्यादीनां हि प्रमोराच्छेधं स्यात् तन्न ग्राह्यं यस्मादाच्छिन्नं गृह्यते स कदाचित्तथाविधगोपवत् कोपमपि कुर्यात्, तथाहि केनापीशेन कस्यापि, गोपस्य मृतिवासरे । तदीयदुग्धं कियदप्याच्छिद्यादायि साधवे ॥१॥ साधुना तु गृहीतं तद्, गोपस्तु क्षीरभाजनम् । गृहीत्वा गृहमायासीद्न्यून दृष्टं स्वभार्यया ॥२॥ क्षीरन्यूनतया तस्मै, साऽऽक्रोशान् दातुमुद्यता । लग्नानि शिशुरूपाणि, ॥६३॥
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy