________________
of
श्री ततस्वसा | बन्धुमत्यभिधा व्यूढा, देवदत्तेन च क्रमात् ।।२।। अन्यदा देवदत्तस्य, भ्राता जाताशयो व्रते । विपाककटुकान् कामभोगान प्रनया०
NION त्यक्तबाऽभवद् व्रती ॥३॥ स च प्रवजितः साधुर्विहारक्रमयोगतः । वसन्तपुरमायासीदुद्यच्छन् वतिकर्मसु ||४|| सूत्रितोदितसूत्रार्थकृत्ये of स्वरूप श्रीप्रद्यु- भिक्षाक्षणे मुनिः । जगाम भगिनीलक्ष्मीधाम सद्धर्मधाम सः ।।५।। तत्र स्वस्रा लक्ष्म्या निर्लक्ष्मीकेन धनं विना । गृहेप्रविष्टमात्रोऽपि, दृष्टः
उद्गम् मीयवृत्ती NOJ सानन्दचेतसा ॥६॥ चिन्तितं च तया सोऽयमेको भ्राता परं यतिः । अन्यदाऽभ्यागतस्तस्मान्महतीं भक्तिमर्हति ||७|| गृहे कोद्रब एवास्ति, 0
दोपाः १ मम दारिद्रविद्वात् । तद्वान्धवगृहाद्रयशालिराशिस्तत् शालिमारगे । तत: लोहर यूगर, परावृत्यागनौरमः । शालिकूरं समानीय, ॥६२॥
मुनयेऽदत्त सा मुदा ॥९।। इतश्च भोक्तुमायातो, देवदत्तो निजापणात् । ददे कोद्रवकूरं तं, बन्धुभ्यति भाषितः ॥१०॥ श्रुत्वेत्यज्ञातवृत्तान्तः, 3. म सदा शालिकूरभुक् । कोपानलसमुल्लासात्ताऽयाभासतां भृशम् ॥११॥ सोचे कोद्रवकूरेण, शालिकूरं तब स्वमा । परिवृत्याग्रहीत् तन्मां, किं ताडयसि पीडयन् ? ॥१२॥ ततः स्थितोऽसौ मौनेन, धनदत्तोऽपि तं तथा । ज्ञात्वा व्यतिकरं दूरमध्यायद् ध्यानमानसः ॥१३॥ ममानीय परगृहादनयाऽपनयात्मना । शालिकूरं प्रयच्छंत्याऽतीव मे लघुता कृता ॥१४॥ इत्युल्लसितकोषेन, पाफेऽहं किं लघूकृतः? । एवं जनान्तस्तेनेति. बुवता प्रहता प्रिया ॥१५॥ विज्ञाय तत्तथा साधुर्धम्माख्यानपुरःसरम् । तानि सर्वाणि सम्बोध्य, व्रतमग्राहयत् सुधीः ॥१६॥ एवंविधाः कियन्तः स्युः, स्वपरोत्तारणक्षमाः ? । तस्मात् सर्वप्रकारेण, न ग्राह्यं परिवर्तितम् ॥१७॥१०॥ अथाभ्याहृतम्, तच्च गृहिणां साध्वर्थ स्वग्रामात् परग्रामाद्वा आनीतं अशनाद्यभ्याहृतमुच्यते, तत् प्रकट गुप्तं वा नादेयं, यत्तु साधुद्वये भिक्षा याते एकः साधुरेकत्र गृहे उपयुक्ती 0 भिक्षां गृह्णाति, द्वितीयस्तु गृहद्वये पङ्क्तिस्थे उपयोगं दत्ते तदुपयोगशुद्धं अभ्याहृतं हस्तशतादाचीर्ण, परतस्तु नेति ११॥ (0) १२ अथोभिन्न-तच्च छगणजतुमृत्तिकादिलिप्तं कोष्टककुहुपादिकं यत्तदुद्भिद्य साध्वर्थ' यदि गृही दत्ते ततो न ग्राह्यमिति १२॥ अधM मालापह्यतम्-तच्च ऊर्ध्व अधस्तिर्यदिक्षु च, शिक्यनागदन्तादिकाद्वा यदानीतं, तच्च बहुदोषत्वान्नादेयं, अत्रोदाहरणम्-इहैव जम्बूद्वीप -ऽस्ति, भरतक्षेत्रमण्डनम् । पुरं जयपुरं नाम, धाम देशागतश्रियाम् ॥१।। तत्रास्ति यक्षदत्ताख्यो, गृही प्रकृतिभद्रकः । तस्यास्ति
वसुमत्याख्या, सुमत्या कलिता प्रिया ॥२॥ तत्र गोचरचर्यायां, गुणरत्नाकरो मुनिः । विहरन् गृहमायातो, धर्मलाभं च दत्तवान् ॥३॥ If उत्थाय वसुमत्यन्नं, शिक्यादादातुं समुद्यता । अकल्यत्वानिषेध्यैनां, निर्जगाम महामुनिः ॥४॥ ततश्च सौगतः कश्चित्, प्राविशत्तस्य वेश्मनि ।
0 ॥२॥