SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ४॥ मुनिष्वथ समतेषु, घृतक्षीरादिकं बहु । तत्तद्गृहेभ्यो याचित्वा, मेलयित्वा च दत्तवान् ॥५॥ क्रीतं च परभावेनाभ्याहृतं स्थापना तथा । व्रज्या० ॥ इति दोषत्रयं तत्र, सन्निपात इवाभवत् ॥६॥ प्रद्यु- पुरा कौशलदेशस्य, कोऽप्यभूत्कुलपुत्रकः । स साधुधर्ममाकर्ण्य, ससंवेगोऽग्रहीन व्रतम् ।।१।। क्रियाकलापे सूत्रे चार्थे च निष्णातधीरसौ यवृत्तौ क्रमेण स्वजनान् द्रष्टुं, गुरूनापृच्छ्य यातवान् ।।२।। स बहिः सन्निवेशस्यापृच्छदेकं च मानवम् । यन्मे स्वजनवर्गान्तः, कस्को जीवति सम्प्रति ? ॥३॥ स जगादाय भावत्कमुच्छिन्नं सकलं कुलम् । स्वसैका विद्यते जीवन्मृता दारिद्यविद्रुता ॥४॥ स मत्वेति गतस्तत्र, तं वीक्ष्य मुमुदे र स्वसा । सोदरश्च स साधुश्च, सुवर्णं हि ससौरभम् ।।५॥ तं नत्वा पर्युपास्याथ, तस्मै पाकं प्रकुवर्ती । निपिद्धा साधुना दध्यौ, नेत्यं गृहणात्ययं मुनिः ॥६॥ तैलकर्ष ततो वदया. गृहीत्वाऽस्मै ददाम्यहम् । तत् स्वरूपमजानानः, कल्प्यमित्यग्रहीन्मुनिः ॥७॥ अन्यत्र विहृते माधौ, तेलं ॐ वृद्धयाऽतिभूर्यभूत् । सा दातुमसमर्थाऽस्थाहासी वाधुषिकाधये ॥८॥ कालान्तरे सभायातो, जानाति स्म पुनर्जनात् । तदासत्त्वव्यतिकर, Toll तस्मै संदिशति स्म च ।।९।। यत् खेदो न त्वया कार्यः, स्तोककालान्तराऽपि हि । दासत्वान्मोचयामीति, श्रुत्वा साऽथ मुदं दधौ ॥१०॥ स भिक्षुरथ भिक्षार्थी, जामिस्वामिगृहेऽविशत् । तत्र पानीयसंसृष्टभिक्षां च प्रत्यषेधयत् ॥११॥ गृहस्वाम्यथ प्रपच्छ, को दोषोऽत्र ? मुनि गौ । सिद्धान्तभाषितान् दोषानत्रामुत्र च दु:खदान् ॥१२॥ श्रुत्वेति सादरं प्राह, गृही क्व वसतिस्तव ? । नास्त्यद्यापीति साधूक्ते, सोऽदात्तत्र च र संस्थितः ॥१३॥ नित्यं धर्मकथाऽऽख्यानात, तेन स श्रावकीकृतः । वर्षारात्रचतुर्मास्यां, विवेककलितोऽवसत् ।।१४॥ व्रतं गृहन् जनः प्रेयों, न निवार्यों मयेदृशम् । श्रीकृष्णाख्यानकं तस्य, मनस्यतितरां स्थितम् ॥१५॥ जग्राहाभिग्रहं सोऽपि, यः कश्चन कुलान्मम | आदाम्यति परिव्रज्यां, न स धार्यो मया धुवम् ॥१६॥ अन्यदा तनयस्तस्य, प्रव्रज्यार्थमुपस्थितः । न निषिद्धश्च गृहिणा, साऽथ जामि नेरपि ॥१७॥ १ समुद्यता पखिज्याकृतेऽमोचि च तेन सा । जग्राह च परिव्रज्या, सोदर्यस्य समीपतः ॥१८॥ एवं बिधाः कियन्तः स्युर्ज्ञानिनो मुनयः परे । Trol. तस्मादित्यवगत्याच्चैः, प्रामित्यं वर्जयेन्मुनिः ॥१९॥ अथ परिवर्तितं, तच्च साधुगौरवाय आत्मलाधवा (पनोदा) य वा दुर्गन्धघृतेन मुगन्धि कंगुकोद्रवादिना शाल्योदनादि साध्वर्थ परावृत्य साधवे ददाति, तदपि वणिग्द्वयदृष्टान्तेन हेयमिति, तदृष्टान्तश्चायम्-श्रीवसन्तपुरे पूर्व', वणिजौ द्वौ बभूवतुः । नामतो देवदत्तश्च, धनदत्तश्च विश्रुतौ ॥१॥ देवदत्तस्वसा लक्ष्मीर्द्धनदत्तेन foinsan B0 D: 0: 006
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy