SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ 110 श्री गोयमा ! एर्गतसा में निज्जरा कज्जइ, नत्थि य से पावे कम्मे किज्जइ ? । समणोवासगस्स णं भंते ! तहारूवं समणं वा माहणं वा अकासुएर्ण प्रव्रज्या प्रव्रज्या अणेसणिज्जेणे असणपाणखाइमसाइमेणं पडिलाभेमाणस्म किं कज्जइ?, गोयमा ! बहुतरिया से निज्जरा कज्जइ, अपतराए से पाव कम्मे स्वरूपे श्रीपदा- कज्जइ"त्ति २.तृतीयसुत्र पुनरेवम-" समणोवासगस्स णं भंते ! तहारूवं अमंजयअविश्यअपडिहयपच्चक्खायपावकम्मं फासुगण अफामुएण उदगम न्मीयवृत्तौ वा एसणिज्जेण अणेसणिज्जेण बा पडिलाभेमाणस्स किं कज्जइ ?, योगमा ! एगंतसा पावे कम्मे से कज्जइ, नत्थि य से कावि निज्जरा । दोषाः 22 कज्जइत्ति",॥ अथोद्देशिकं, तच्च द्विधा-ओघतो बिभागतश्च, तत्रौंघत: कतिचिभिक्षा यस्य कस्यापि दास्यामीति दातृसङ्कल्पः, ||६|| विभागतस्तु उद्दिष्टं कृतं कर्म चेति त्रिधा, एकैकं च यावदर्थिकपापण्डिश्रमणनिर्ग्रन्थोंद्देशिकभेदाच्चतुर्दा, जावंतियमुइस पामंडीणं भवे समुर्दसं । ममणाणं आएसं निग्गंथाणं ममाएमं ॥१॥" तत्राद्दिष्टं विवाहादी स्वजनादिभुक्तोद्धरितं गृहस्थेन यदातुमिष्टं, तदेव दध्यादिमिश्रितं कृतम् २ र तदेवाग्निपाकादिसंस्कृतं कर्म ३ इति, तच्चतुर्णामपि दात्रा दित्सितं, इत्थमौदेशिकं द्वादशधाऽपि ज्ञात्वा साधुभिर्वर्जनीयमिति २॥ अथ पूतिकर्म, यथा अपवित्रवस्तुना मिलितं पवित्रमप्यपवित्रं भवति, तथोद्गमशुद्धमप्यन्नं आधाकर्मलवेनाप्यपवित्रं भवतीति मत्वा परिहार्य ३॥ अथ गृहस्थेन आत्मना याबदर्थिकादीनां च मिथं यत्पक्चं तन्मिश्रजातं ४। स्थापना चुल्ल्लयां वा स्थाल्यां वा साधुकृते । of स्थापयतो गृहस्थस्य स्वस्थानस्थापना सुस्थिते वा छन्नके वा साध्वर्थ स्थापयतो दातुः परस्थानस्थापना, एषाऽपि ज्ञात्वा परिहार्या ५। अथ flol प्राभृतिका स्वयोगकालावधेः परतोऽप्युत्सृज्य कर्म कुर्वतो गृहस्थस्य भवति, सा च द्विधा-सूक्ष्मा बादरा च, तत्र सूक्ष्मा काऽपि कर्तयन्ती 10 पुत्रादिना भोजनं याचिता तवापि दास्यामीति वक्ति करोति च, अथवा साधुदानार्थमुत्थिता तमपि भोजयतीति, बादरा तु साधुष्वागतेषु to कालान्तरभाविनं विवाहादिकं गृहस्थस्तदैव कुरुते, अथवा साध्वागमनं प्रतीक्ष्य कुरुते सा बादरा इति मत्वा द्विधाऽपि वा ६॥ अथ प्रादुष्करणं-प्रकटीकरणं, तच्च यतिनिमित्तं बहिचुल्ल्यादि कुर्बतो भवति, अथवा सतिमिरगवाक्षोद्योताय मणिदीपादिना प्रकाशयतस्तदविवेकिनो दातुर्भवतीति ७॥ अथ क्रीतं, तच्चतुर्धा-स्वद्रव्यभावाभ्यां परद्रव्यभावाभ्यां च, तत्र स्वद्रव्येण चूर्णादिना स्वभावेन कथाकथनादिना परद्रव्येण रूपकादिना परभावेन शिल्पादिना तथाविधभक्तमंखादिवत्, मंख:-चित्रफलकोपजीवी भिक्षाकविशेषः, folपरभावक्रीते सम्प्रदायो यथा-मञ्जः कोऽप्येकदा शप्यातरः साधून न्यमन्त्रयत् । भक्तपानादिना भक्तस्तत्पिण्डस्तैस्तु नाददे ॥१॥ II ||६०॥ तेनाननुगृहीतेन, नात्तोऽन्धः शष्यया च तैः । दित्सुना मुनयः पृष्टा, गतप्राये धनागमे ।।२।। विहारों भवतां भावी, कतमस्यां दिशि प्रभो ! 18 अमुकस्यामिति प्रोक्ते, तैः स तत्राग्रतो गतः ॥३॥ विज्ञानेन निजेनैष, जनं परिचितं व्यधात् । तइत्तं नाददे कार्य, ग्रहीष्यामीति तान् बदन् I 3:32
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy