SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ॥५९॥ व्याघातरहिताध्यायनिवहावनिसंयुतः || २ || तन्त्रास्ति श्रावकश्चेको, भक्तिशक्तिसमन्वितः । साधयन्तत्र चायान्ति क्षेत्रक्षणकारणात् ||३|| आचार्याद्युचितरतत्र, नास्ति शाल्योदनः पुनः । तेन तिष्ठन्ति न श्राद्धाभ्यर्थिता अपि साधवः || ४|| केष्वप्यन्यान्यदा मत्वा, क्षेत्रं चानुचितं गुरोः । प्रस्थितेषु मुनिः पृष्ट, एकः श्राद्धेन तेन तु ॥ ५॥ किं युष्मभ्यमिदं क्षेत्रमुचितं युचितं न वा ? | मुनिस्तदार्जवादूचे, क्षेत्र च्छोचितं ह्यः ॥ ६ ॥ गुरुणामुचितः किन्तु, शालिकूरः क्वचिन्न हि । गतेषु तेषु तु श्राद्धी, दध्यौ श्रद्धापरायणः ॥७॥ शालिबीजान्युपक्षेत्रेपूत्वा भूरि प्रवृद्ध्य च । वितीर्य मुनिक्षेत्रं च करोमि सुकृतश्रिये ॥८॥ ध्यात्वेति वापितेवेषु मूढका बहवोऽभवन् । अन्यदा व्रतिनश्चैयुः, श्राद्धो दध्यां च चेतसि ॥ ९ ॥ शालिकूरं ददाम्येषामानयन्ति यथा गुरून् । आधाकम्मिकशङ्कां च न कुर्वन्ति स्वमानसे ॥ १० ॥ ध्यात्वेति यतिषु श्रद्धाशाली शालीनयं बहुन् । ददौ स्वजनवर्गाय तमुवाच च सादरम् ॥ ११ ॥ भक्षयेत स्वयं यूयं दद्यात च मुनिव्रजे । प्रतिपद्येति ते पार्क, विदधुर्मुदिताशयाः || १२ || शालिपाकः स वित्तोऽतः, पाके तेषां च संकथाः । श्रृण्वन्ति भिक्षवो भिक्षाकृते भ्राम्यन्त ईदृशीः ॥ १३ ॥ । तत्रैको बालको वक्ति, त एते मुनयो ननु । शालिकूरः कृते येषां परिपक्तो, गृहे गृहे ॥ १४॥ थेरो वदत्ययं लब्धोऽमीभिर्धिष्ण्ये ममापि हि । अन्यश्च भाषतेऽमीषां दास्याम्यहमपि स्फुटम् ॥ १५ ॥ अन्यश्च मातरं प्रोचे, मुनिभ्यो वितरौदनम् । अभाषतान्यः कोऽप्यत्र प्रस्तावापतितं | ह्यदः ॥ १६ ॥ अभक्ते शालिभक्तं यद्, दृष्टान्तश्चात्र लौकिकः । यथा काऽपि वशा ब्रूते, मृत्युः पत्युर्ममाभवत् ॥ १७॥ देवरस्य मदीयस्य, गृहिण्या अपि दैवतः 1 कालानुरूपमेतच्च, जातं कूरोऽपि तादृशम् ॥ १८ ॥ तथाऽन्यो मातरं वक्त्ति देहि शाल्युदकं मम । आचाममपरोऽम्लं च, पर इत्यादि भाषितम् ॥ १९॥ बालानां मुनयः श्रुत्वा, पृच्छंस्ते तत् किमीदृशम् ? । बालकैरार्जवात्तेषां कथितं च यथातथम् ||२०|| तज्जनन्यादिकं पृष्टं वीक्षते च परस्परम् । मत्वेति मुनयस्त्वेषां गृहाणां परिहारतः ॥ २१ ॥ अपरापरगेहेषु, भिक्षाहेतोर्भ्रमन्ति च । अनिर्वाह पुनर्यान्ति, ग्रामे क्वप्यदवीयसि ||२३|| मत्वेति साधुभिस्त्याज्यमाधाकर्मिकमादरात् विज्ञैर्विज्ञातसर्वज्ञवचनैर्मोक्षमिच्छुभिः ॥ २४॥ किञ्च दुर्भिक्षग्लानाद्यवस्थायामाधाकर्म्मापि दायकस्य ग्राहकस्य च हितमेव यदुक्तम्"संवरणंमि असुद्धं दुहवि गिव्हंतर्वितयाणऽहियं । आउरदिट्टंतेणं तं चैव हियं असंथरणे ॥ | १ ||" पञ्चमाङ्गेऽष्टमशतषष्ठोद्देशकेऽप्युक्तकम् - "समणोवासगस्स णं भंते! तहारूवं समणं वा माहणं वा फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाहेमाणस्स किं कज्जइ ?, ॥५९॥
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy