________________
श्री
Pav गृहीतं दिवा भुनक्तीस्यम्मिन्नर्वाग्दिनगृहीते रात्री पर्युषिते द्वितीदिनपरिभाय भवति, स4 रजनीभोजनेऽन्तर्भवति, साधूनां आधा प्रव्रज्या JO सन्निधिपरिहारात्, इति चतुर्भङ्गकप्रोक्ता निषेधा अपि निर्विवेकानां दुष्कराः, अन्यतीर्थिकैरप्युक्तं-नोदकपि पातव्यं, गत्रावत्र 10 कर्म दोपः श्रीप्रद्यु- & युधिष्ठिर ! । तपस्विना विशेषण, गृहिणाऽपि विवे किना ॥१॥ निर्ममत्वं स्वदेहेऽपि, आस्तां धनकनककलत्रपुत्रमित्रादिके, इदमपि न्मीयवत्तो निर्विकानां, दुष्कर, 'पिण्डो उग्गमउप्पायणेसणाए सया सुद्धो 'पिण्डो' भिक्षारूप: उद्गमदोषउत्पादनादोपएपणादोषबर्जितो, ग्राह्य इति 100
X शेपः, एतावता द्विचत्वारिंशतो दोषान् सूचयति, ते चामी-- ॥१८॥
आहाकम्मु १ देसिय २ पूइयकम्मे ३ य मीसजाए ४ य । ठवणा ५ पाहुडियाए ६ पाओअर ७ कीय ८ पामिच्चे ९ ॥१॥
परियट्टिए १० अभिहडे ११ उन्भिन्ने १२ मालोहडे १३ य अच्छिज्जे १४ । अणिसट्ठ १५ ऽज्झोयरए १६ सोलस पिण्डुग्गमे दोसा ॥२॥ आधानं आधा दातुः संकल्पस्तया कर्म-पाकादिक्रियेत्याधाकर्म, यद्वा आधाय विकल्प्य कर्म नियुक्तवशात् यकारलापे आधाकर्म, 10 तद्योगाद्भक्ताद्यपि तथोच्यते, एवमन्यत्रापि१, उद्देशनमुद्देशो-यावदर्थिकादिप्रणिधानं तेन निर्वृत्तं तत्प्रयोजनं देत्यौदेशिकं भक्तादि, 10 PR दोषदोषवतोरभेदोपचारात् एवमन्यत्रापि २, शुद्धस्यापि अशुन्छभक्तादिमीलनात् पूतेः अपवित्रस्य कर्म-करणं इति पूतिकर्म३, मिश्रेण १
-गृहिसाध्वादिप्रणिधानलक्षणेन भावेन जात-पाकादिभावमुपगतं मिश्रजातं४, स्थाप्यते-साधुदानाय कंचित् कालं यावत् निधीयते यत्तत् ।। स्थापना भक्ताद्येव ५, प्राभृत-कौशलिक तदिवोपचारसामर्थ्यात् यका सा प्राभृतिका ६, प्रादुः-प्राकाश्यं तस्य करणं-साध्वर्थ विधानं । प्रादुष्कारः तद्विशेषितं भक्ताद्यपि प्रादुष्कार एव उच्यते ७ क्रीयते स्म साध्वर्थमर्थादिना गृह्यते स्मेति क्रीतम् ८, अपमित्यं-साध्वर्थ
गृहीतमुच्छिन्नमुद्यतकमितियावत् ९, परिवर्तितं-साध्वर्थ कृतपरावर्त १०, अभिहृतं-साध्वर्थ स्थानान्तरादानीतं अभ्याहृतमित्यर्थः ११, 2 उद्भिन्न-साध्वर्थ कुशूलकुतपादि उद्भिद्य ददाति १२, मालादेः साध्वर्थमानीतं मालोपहृतम् १३, आच्छिद्य अनिच्छतोऽपि पुत्रादेः 10 सकाशादादाय साधुभ्यो ददाति १४, अनिसृष्टं स्वामिभिरननुज्ञातं १५, अधि इति आधिक्येन पूरण-स्वार्थ दत्ताद्रहणादेर्भरणमध्यवपूरक इति १६॥ तत्र भक्ताधाकर्मसम्भवप्रदर्शकमिदमुदाहरण-- कोहरित विस्तीर्ण
विलीनकुलसंकुलः । कंगकोदारालादिभिक्षापाचर्यसुन्दरः ॥१॥ अस्त्रीषंदपशुवोष्ट्रसपापोपाश्रयाश्रयः । ५८॥