SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ श्री पवज्या. श्रीप्रद्य- न्मीयवत्तौ ॥५७॥ नान्यस्य, यदुक्तं पूर्वसूरिभिः ॥३९॥ य एतान् वर्जयेद्दोषान् धर्मोपकरणादृते । तस्य त्वग्रहणं युक्तं, यः स्याज्जिन इव प्रभुः ॥४०॥ तद्वजर्षभनाराचे, भवेत् संहनने पुनः । इति तरुच्यमानोऽपि, त्यक्त्वा वस्त्राण्ययं गतः ॥४१॥ उत्तराख्या स्वसा तत्र तं वंदितमुपागता । IOM तं वीक्ष्य सर्वमुज्झित्वा, साऽपि तत्पृष्ठतोऽलगत् ॥४२॥ गणिका वीक्ष्य तां दध्यौ, जनो मा नो विरज्यतु । इति पोतमुरस्यस्याः, सा बध्नान्नेच्छति स्म सा ॥४३॥ दत्तं देवतया पोतमिति सा बन्धुबाक्यतः । तजग्राह तथाऽद्यापि, तदिदं दृश्यतेऽखिलम् ॥४४॥ तस्य शिष्याबभूतां द्वौ, कौण्डिन्यः कोट्टवीरकः । इत्थं परम्पराऽऽयातमिदं प्रस्फुरितं ततः ॥४५॥ इत्थं कोऽपि समासाद्यापि हि बोधिं सुदुर्लभाम् ।। मिथ्यात्वस्योदयाद् दुरं, नाशयन्ति निकर्मतः ॥४६॥ इत्थं बोधिमवाप्य केचन परिव्रज्यामपि श्रेयसी, श्रीमतीर्थकरस्य पश्यत महामोहान्धताबाधिताः । आस्फाल्य प्रपतन्ति हन्त वितथा वाचः किरन्तस्तथा, संसारानटसकटोद्धृतिविधिस्तेषां दुरापो यथा ॥४७॥ इत्यस्यां विवृतौ श्रीमत्प्रद्युम्नस्य कवेः कृतौ । व्रतदुर्लभताद्वार, तृतीय पर्यपूर्यत ॥४८॥ अथ प्रव्रज्यास्वरूपप्रकाशनं गाथासप्तकेनाह - सा पुण दुपरिपल्ला पुरिसाण सया विवेगरहियाणं । वोढव्वाई जहा पंचेव महब्बयवयाई ॥३॥ 'से'ति पूर्वोक्तगाथोत्तरार्द्धकथिता पुनः प्रव्रज्या दुष्परिपाल्या, 'पुरीसाणं' पुरुषाणां सदा, कथंभूतानां ?- 'विबेकरहितानां' निर्विवेकानां, न तु सविवेकानां, कथं निर्विवेकानां दुष्परिपाल्येति हेतुमाह-बोढव्यानि यस्मात् पञ्चमहाव्रतव्रतान्येव,न त्वणुव्रतानि, तानि हि असस्थावरसूक्ष्मबादरजन्तुजातविधातपरित्राणरूपप्रथमव्रतक्रोधलोभहास्यभयैरपिअसत्याभाषणरूपद्वितीयव्रताल्पबहुस्थूलाणुसचित्ताचित्तपविर्जनरूपतृतीयव्रतदिव्यौदारिककामत्रिविधत्रिविधपरित्यागरूपतुर्यव्रतस्थूलसूक्ष्माल्पबहुसचित्ताचित्तपरिग्रहत्यागरूपपञ्चमहाव्रतस्वरूपाणि निर्विवेकः कथमूहान्त इति ॥ द्वितीयगाथया प्रव्रज्यादुष्करतां वक्ति राईभोयणविरई निम्ममत्तं सएऽवि देहम्मि । पिंडो उग्गमउप्पायणेसणाए सया सुद्धो ॥४॥ रात्रिभोजनविरतिः, कार्येति शेषः, उच्यते प्रवृजितस्य हि चतुर्भगकप्रोक्तस्यापि निशाभोजनस्य निषेधः, तद्यथा- 'राओ गहियं oil राओ भुजइ १ राओ गहियं दिवा भुंजइ २ दिवा गहियं राओ भुंजइ ३ दिवा गहियं दिवा भुंजइ ४, रात्रौ गृहीतं रात्रौ भुनक्ति १ दिवा All गृहीतं रात्रौ भुनक्ति २ इति द्वौ भङ्गको सुप्रतिपाद्यौ, रात्रौ गृहीतं दिवा भुनक्ति, अय तु रात्रौ पिण्डग्रहणानधिकारात् परिहार्यः, दिवा [10]] ||५७॥
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy