SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ :"CS श्री पाण्डुमथुगमित्युक्तः स प्रधावितः । प्रत्यन्तानि गृहीत्वा च, भथुरां रखकरऽकरोत् ।।१४॥ विज्ञप्ताऽथ नृपस्नुष्टः, पाट कि ते ददाम्यहम् ? । म प्रतज प्रव्रज्या Iof च प्राह यदनाहि, तदग्राहि निजेच्छया ॥१५॥ एवमस्तित्वति राज्ञोक्ने, म खेरं नगरे भ्रमन् । एति ना दा निशीथेऽपि तद्भार्या तु पवित्रता loh श्रीप्रद्यु- ॥१६॥ न भुङ्क्ते न च शेतेऽसौ, शिवभूतावनागते । श्वधूपृष्टाऽन्यदा प्राह, खेदभेदविनि हृदि ॥१७॥ युगभावं तनयो निन्यमर्द्धगत्र समेति महानत न्मीयवृत्तौ हि । जागम्मि क्षुधिता चास्मि, तां विनाऽम्ब ! करोमि किम् ? ॥१८॥ मोचे म्वपिहि वत्से ! त्वमद्य जागर्म्यहं यथा । तयेत्युक्त वधूः मुप्ता 0 RRP पुनग्नागरीत् ।।१९।। द्वारं बद्ध्वा दृढे यावज्जननी चास्ति जाग्रती । कपाटकटक तावत्, खटत्कार सुतो व्यधात् ॥२०॥ निर्भस्य स तया भूरि, भणितो वज तत्र हि । उद्धाटानि कपाटानि, यत्र स्युरियति क्षणे ॥२१॥ तयेत्युक्तो, जगामैप, भवितव्यनि योगतः । आर्यकृष्णाख्यसूरीणामुद्घाटद्वारमाश्रयम् ।।२२।। नत्वा चोवाच भगवन् !, प्रवाजयसि मामिति ? तेष्वनिच्छत्सु केशानामुद्धारं विदध म्वयम् ४॥२३॥ पश्चान्मुद्रां समास्य, विहारो विदधे च तैः । कालेन कियताऽप्यते, पुनस्तत्पुरमागमन् ॥२४॥ राजा ज्ञात्वा तमाकार्य, दद तं रत्नकम्बलः । आगतः सूरिभिः प्रोचे, किमरे ग्राह्ययं त्वया ? ॥२५॥ यतिनां हि किमेतेन, बहुमूल्येन वस्तुना ? । इत्युक्त्वा तमनापृच्छ्य, निषद्यां गुरवो व्यधुः ॥२६॥ ततः कपायिते तस्मिन्, पाशितऽबगुणैर्दृढः । तापाऽग्निनाऽवगाढेऽपि, गुरुरङ्गे न वाऽलगत् ॥२७॥ अन्यदा वाचनाकाले, वर्ण्यन्ते जिनकल्पिका: । द्विविधास्ते पाणिपात्राः, पतद्ग्रहधरा अपि ॥२८॥ तेऽपि द्विधा सवस्त्रत्वविवस्त्रत्वविभेदतः । शिवभूतिरवोचत्तत्, कल्पोऽयं क्रियते न किम् ? ॥२९|| व्यवच्छिन्नोऽयमिति तैः, प्रोक्त स प्राह नो मम । व्युच्छिद्यतेऽसौ तत्कार्यः, परलोकमभीप्सुना ॥३०॥ सर्वथा श्रेयसी साधोर्निष्परिग्रहता मता । ते प्राहुरेतद्धर्मोपकरणं न परिग्रहः ॥३१॥ तथा हि बहवः सन्ति, दुर्दर्शा 10 जन्तवो दृशाम् । तेभ्यः स्मृतं दयार्थ तु रजोहरणधारणम् ॥३२॥ आसने शयने स्थाने, निक्षेपे ग्रहणे तथा । गात्रसंकोचने चेष्टं, तेन पूर्व प्रमार्जनं ॥३३॥ तथा सम्पातिमाः सत्त्वाः, सूक्ष्माश्च व्यापिनोऽपरे । तेषां रक्षानिमित्तं, च, विज्ञेया मुखवत्रिका ॥३४॥ भवन्ति जन्तवो यस्माद्, भक्तपानेषु केषुचित् । तस्मात्तेषां परीक्षार्थ', पात्रग्रहणमिष्यते ॥३५॥ सम्यक्त्वज्ञानशीलानि, तपश्चेतीह सिद्धये । तेषामुपग्रहार्थेऽदः, स्मृतं चीवरधारणम् ॥३६॥ शीतवातातपैर्दशैर्मशकैश्चापि खेदितः मा सम्यक्त्वादिषु ध्यानं, मा सम्यक् संविधास्यति ॥३७॥ निक्षेपे ग्रहणे यत् स्यात् क्षुद्रप्राणिविनाशनम् । ज्ञानध्यानोपघालो वा, महादोषस्तदेव तु ॥३८॥ सहिष्णुर्यस्तु नो धर्मबाधकस्तद्विनाऽपि हि । तस्यैतद्वस्तु Malini . ...
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy