________________
पुनरक्तापि, कृत कालः) नः सना अधात् ।।
6ष्टा बहुश्रुनाथान्य प्यनदेव भगनिन । म प्रातः विन्य किं यूमिग्रददिभनिन ॥४३॥ पुनः पुनर्निपिद्धोऽपि, नरिमन्नेवं प्रलापिनि । कार्यान्मर्ग' व्यधुः मंघममवायन माधयः ।।८।। एत्य शामनदवनादशं दति भापित । 16 र तैरचे ब्रज वेगन, पृच्छ तीर्थकरं तथा ।। ४५॥ पुष्पमित्रादिसंघस्य, किं गाष्ठामाहिलरय वा । मत्यं वाक्यं ? नया प्राचऽनुवलं दत्य याम्यहम् । Mor४६॥ कायोत्सर्ग ददौ संघों, गत्वा:पृच्छज्जिनं च मा । स प्राह मत्यवाक् मंघो, मिथ्यावागितरः पुनः ॥४७॥ निहननः सप्तमा ह्यप, मा श्रुत्वति गि २२ समागता । संघस्तस्या गिरा सर्वः, कायोत्सर्गमपारयत् ॥४८|| कथितेऽथाहदादेश, निह्नबः प्राह सप्तमः । एषा गन्तुमशक्ता हि, बराक्यल्पर्धिका यतः ॥४९॥ अश्रद्दधानस्तद्वाक्यं, पुष्षमित्रेण भाषितः । यथार्थ प्रतिपद्यस्वान्यथा निर्वामयिष्यसे |॥५०॥ तथाप्यनिच्छन् मधे - नोज्झितो द्वादशधाऽपि यः । श्रुतोपध्योभक्तपाने चाञ्जलिप्रग्रहेऽपि च ।।५१॥ दापनायां निकाय चाभ्युत्थाने बन्दनेऽपि च । वैयावृत्त्ये च
समवसरणे चासने तथा ॥५२॥ कथानिमन्त्रणे चापि, सोऽयं द्वादशधा मतः । संभोगः पञ्चकल्पोक्तस्तत्र संघेन वर्जितः ।५३॥ इत्युक्ता Vol निह्नवाः सप्ताल्पविसंवादकारिणः । अथ बहुविसंवाद, वक्ष्ये बोटिकनिहनदम् ॥५४॥ B षभिनवोत्तरैर्बर्षशतैीरे शिवं गते । रथवीरपुरे दृष्टिर्बोटिकानामजायत ॥१॥ रथवीरपुरोपान्त, उद्याने दीपकामिधे ।
| आर्यकृष्णाभिधाचार्याः, समवासापुरेकदा ।।२।। तत्र प्राक् शिवभूत्याख्यो, भटः प्रकटपौरुषः सहस्रमल्ल एकोऽपि, नृपं सेवितुमागतः ॥३॥ १ राजा प्राह परीक्ष्याह, वृत्तिं दास्यामि ते ततः । भूपेष्टादिवसे प्रोक्तो, ब्रज प्रेतवनं प्रति ॥४॥ तत्र रात्रौ बलिमद्यमुपहारपशुं तथा । मातृणां " मन्दिरे गत्वा, देहि व्यादेहि कौतुकम् ।।५।। इत्युक्त्तः स गतस्तत्र, राज्ञा वीरः प्रभाषिताः । अयं शिवारवैर्भाष्यो, भैरबैर्यन्नवैर्नवैः ।।६।। स तु
प्रदाय मातृणां, बलिं प्रेतवने स्थितः । पशुं खादति तत्रान्ये, भापयन्ति तमारवैः ॥७॥ रोमोझेदोऽपि ततस्तस्य नैवास्ति वेगतः । कथितेऽन्यैश्च राजन्यो, वृत्तिं तदुचितां ददौ ॥८॥ अन्यदा नृपतिर्योधानादिशन्मथुराग्रहे । गत्वा सर्दबलेनैते, तदासन्ना व्यचिन्तयन् ॥९॥ कतरा | मथुरा ग्राह्या, नेति पृष्टो नृपः पुरा । दुर्विज्ञप्यं स्वभावेन, तत् किं कुर्मोऽधुना बयम् ? ॥१०॥ इति चिन्तयतां तेषां, शिवभूतिः समागतः । प्राह चिन्तां प्रपन्नाः किं ?, तेऽप्याख्यस्तस्य तत्तथा ॥११स प्राह तर्हि गृहणीमः, समकालमुभे अपि । ते प्राहुख्भ्यां भागाभ्यां, नादातुं शक्नुमो वयम् ॥१२॥ एकैकस्याः समादाने, कालश्च प्रचुरो लगेत् । सहस्रमल्लः प्रोवाच, दुर्जया मेइर्श्यतां पुरीम् ।।१३।। गृहाण
: 08
॥५५॥