________________
घु
४४ च । सुपर्वनिलयं जग्मुरार्यरक्षितसूरयः ॥१७॥ मातुलोऽग्यागतोऽज्ञामीत्, मूरि कालगतं तथा । निष्पावघटदृष्टान्तं, ततः पृथगवाम्यितः १०३ अवद्धाया०
11१८॥ पश्चात् तत्रागतः सवैरभ्युत्थाय च भाषितः । तिष्ठेत्येवं न म त्विच्छन्निजवादित्वगर्वितः 1|१९|| बहिः स्थितः, पुनर्भेदविधानेन माना विदारितुम् । भत्तुं नैवाशकत् सूरिवामितं श्रावकादिकम् ।।२०॥ इतश्चाचार्यदर्याणां, कुर्वन्तमर्थपौरपीम् । नाकर्णयत्ययं वक्ति, यूयं श्रृणुत साधवः ॥२१॥ निष्पावककुटस्यास्य, समीप इति मत्सगत् । व्यर्थ तद्भाषित व्यर्थ, मेनिरे ते निरनमः ॥२२॥ युग्मम् ॥ तपूस्थितेषु
चाबन्ध्यबुद्धिर्विन्ध्योऽनुभाषते । यदा तदा समेत्येष, सूर्युक्तायुक्तचिन्तया ॥२३॥ पूर्वेऽष्टमे तदा कर्मप्रवादाख्ये विचार्यते । जीवस्य १२ ४ कर्मणश्चापि, कथं बन्धो भवेदिति ॥२४॥ त्रिधा कर्म मूचीबन्ध, बद्धं स्पृष्टं निकाचितम् । सूचीकलापबद्बद्धं, म्पृष्टं सूच्यः सकिट्टकाः ॥२५॥ निकाचितं पुनः सूच्यस्तापयित्वाऽथ पिट्टिताः । बध्नाति जीवः कर्मेत्थं, द्रानागेण उपाऽपि च ॥२६॥ परिणामममुञ्चश्व, पश्चात् स्पृष्टं करोति तत् । संक्लिष्टपरिणामाच्च, विधत्ते स निकाचितम् ॥२७॥ तच्चानुपक्रम वेद्यमवश्यमुदयागतम् । अवेदितस्य नैवास्य, कथंचिदपि
मुच्यते ॥२८॥ श्रुत्वेति वारयामास, गोष्ठामाहिलपंडितः । नैवं भवति पूर्व च, नास्माभिः श्रुतमीदृशम् ।।२९॥ यद्येवं कर्म बद्धं च, स्पृष्टं ४ बाऽपि निकाचितम् । कदापि भवतो मोक्षस्तर्हि नैव भविष्यति ॥३०॥ विन्ध्यः प्राह कथं तर्हि ?, स प्रोचे श्रूयतां ततः । यथा हि कंचुक: कंचुकिनं स्पृशति पुरुषम् ॥३१॥ नतु बद्धोऽस्ति देहेन, काप्येवं न बन्धयुक् । यस्य जीवप्रदेशैस्तु, कर्म बद्धं कथंचन ॥३२॥ कर्मसम्भारविच्छित्तिस्तस्य नैव भविष्यति । इयत् सूरिभिरस्माकमाख्यायि न तु वेत्त्ययम् ॥३३॥ विशेषकम् ॥ मयाऽन्यथा गृहीतं
स्यादित्याशंकासमाकुलः । बिन्ध्योऽभिनम्य पप्रच्छ, सूरीन् दूरीकृतामतीन् ॥३४॥ ते प्रोचुस्ते बचः सत्यं, न गोष्ठामाहिलस्य तु । विन्ध्येनेति ११ समाख्याते, तस्थौ संलीन एव सः ॥३५॥ प्रस्तावेऽहं पुनः क्षोभयिष्यामीति व्यचिन्तयत् । अन्यदा नवमे पूर्वे, प्रत्याख्यानं विचार्यते ॥३६॥
बस्मिञ्च साधुसम्ब, त्रिविधं त्रिविधेत हि । प्राणातिपात प्रत्याख्याम्याजीवितमितीर्यते ॥३७॥ स प्रोवाघापसिद्धान्तो, भवत्येवं, कथं पुनः । SAY पर योग विडियो मानतिमिरहित सर्व पाशातियाना प्रत्यवायुपरमाणकम् । त्रिविधं त्रिविधेनेति, प्रत्याख्यातुं हि
8889%