________________
प्रोचिरे मिथ्या, विधृतोऽयमियच्चिरम् । तत् प्रातर्निग्रहीष्यामि, ग्रहीप्यामि जयश्रियम् ॥४८॥ प्रातः प्राह ततः सूरिः, परीक्षा कुत्रिकापणे । क्रियता तत्र सर्वामि, यम्जूनि पुलमानि यत् ॥४९।। तत्रैत्य राजप्रत्यक्षं, देवताऽभाषि सूरिभिः । जीवा अजीवा नोजीवा, अग्यानीय प्रदर्शय , ॥५०॥ अथ देवतया जीवाश्चाजीवाश्च प्रदर्शिताः । नोजीवास्तु न सन्तीति, प्राहाजीवान् ददाति वा ॥५१॥ इत्यादिकचतुश्चत्वारिंशदनशतेन मः 118 पृच्छाभिर्निगृहीतो द्राग, घोषितं नगरे तथा ॥५२॥ जयति श्रीमहावीरो, वर्द्धमानो जिनेश्वरः । इतिचैत्यादिपूजातः, सङ्के जातः सदुत्मवः ॥५३॥ तुष्टैश्च गुरभिर्व्यम्तं, खेलमल्लकभस्म यत् । तदेवाङ्गीकृतं तेन, स तु निर्वासितो गणात् ॥५४॥ षष्ठोऽयं निह्नवो वैशेषिकसूत्राणि निर्ममे । उलूकगोत्रजातत्वादोलुक्यः स च कीर्त्यते ॥ ५५ ॥ पृच्छानां तु चतुश्चत्वारिंशताऽभ्यधिकं शतम् । आवश्यकमहाग्रन्थवृत्तर्जेय
मनीषिभिः ॥५६॥ 83 गते चतुरशीत्यग्रे, समानां शतपंचके । श्रीमतो बर्द्धमानस्य, सप्तमोऽजनि निह्नवः ॥१॥ देवेन्द्रबन्दितपदा, आर्यरक्षितसूरयः । पुरं Ifol दशपुरं जग्मुर्दिशादशकविश्रुताः ॥२॥ उत्थितो मथुरायां, च, तथा नास्तिकतार्किकः । आत्मा देवो गुरुर्धर्मो, न सन्तीति लपत्ययम् ॥३॥
मेलितः सकलः संघस्तत्र वादी च कोऽपि न । तदा युगप्रधानत्वे, सूरयश्चार्यरक्षिताः ॥४॥ संघेन सविधे तेषां, प्रेषितौ श्रमणावुभौ । ताभ्यां च MO कथिते स्वेन, वृद्धत्वाद्गन्तुमक्षमाः ॥५॥ ततस्तैः प्रेषितो गोष्ठामाहिलो वादलब्धिमान् । तेन तत्रागमेनाशु, नास्तिकश्च पराजितः ॥६॥ तत्रैव १ श्रावकैः सोऽथ, चतुर्मासी, च कारितः । तदा च सूरयो दध्युगणेशं कं करोम्यहम् ? ||७|| व्यूढो गणेशशब्दोऽयं, पुरा श्रीगौतमादिभिः । यः
स्थापयत्यपात्रे तं, जानन् पापो महान् स हि ॥८|| ततो दुर्बलिकापुष्पमित्रं चित्तं समीक्षते । ज्ञातेये हि न विश्रामो, महतां स्याद् गुणेषु तु |९|| स्वजनानां तु सूरीणा, भ्रातृत्वात् फल्गुरक्षितः । मातुलत्वान्मतो गोष्ठामाहिलश्च पदं प्रति ॥१०॥ सूरयोऽथ समग्रानप्याहूय स्वजनान् । निजान् । कुटत्रयेण दृष्टान्त, चक्रुः स्वस्य तदग्रतः ॥११॥ अहं दुर्बलिकापुष्पमित्रं निष्पावकुम्भवत् । रिक्तीभूतः समग्रेण, सूत्रार्थन्यसनेन हि ॥१२॥ तैलकुम्भनिभः फल्गुरक्षिते किंचनस्थितेः । अहं घृतघटो गोष्ठामाहिले तु बहुस्थितेः ॥१३॥ तदेष सूत्रेणार्थेन, युक्तोऽस्याहाँ गणेशिता
। सर्वैरिति मते सूरिः, पुष्पमित्रमतोऽवदत् ॥१४॥ मद्वृत्त्या वर्तितव्यं मे, वन्धौ मम च मातुले । साधुसाध्वीगणेऽन्यस्मिन्नपि त्वं मद्वदाचर Mom१५॥ तेषामपि ददौ शिक्षां, दृश्योऽयं सदृशो मया । युष्मत्कृताकृते सोढे, मयाऽयं न सहिष्यते ॥१६॥ शिक्षा पक्षद्वये दत्त्वेत्याहारं परिहृत्य O ॥५३॥
008