SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या० श्रीप्रद्युन्मीयवृत्ती ॥५२॥ ३ ग शिका: प्रातिभं तस्यामभिभूषमभाषत । जीवा अजीवा नोजीवा, इति स्यू राशयस्त्रयः ॥ २१ ॥ तत्र संसारिणो जीवा, अजीवाश्च घटादयः । नोजीवाश्च गृहगोधाछिन्नपुच्छादयो मताः ||२२|| आदिमध्यं तथाऽन्तश्च दण्डस्य स्यात् त्रिधा यथा । कालोऽतीतां वर्त्तमानोऽनागतश्च यथा विधा ॥ २३ ॥ किं बहूक्तेन ? सर्वेऽपि भावा भवविवर्त्तिनः । त्रिधैवेति स निष्पिष्टप्रश्नव्याकरणः कृतः ||२४|| निश्चितो व्रश्चनं तस्य सोऽमुचत् | वृश्चिकस्ततः । तश्चर्वणकणानन्यो, मयूरानमुचत्पुनः ॥ २५ ॥ सप्र्प्यस्तदवसर्प्यय, परिवाडमुचत् ततः । उरगानाकुलीकर्तुं नकुलान् मुमुचे मुनिः ॥ २६ ॥ मुमोच मूषकानेष, द्वेषभृज्जिन्ञ्जनशासने । वृषे रविरिवौजस्वी, स्थितोऽन्यां वृपदंशकान् ||२७|| परिव्राजः कुरङ्गोऽस्मिन् कुरङ्गानमुचत्ततः । ते हि तीक्ष्णविषाणाभ्यां दारयन्त्युदरं रिपोः ॥२८॥ आम्नायप्रतिघो व्याघ्रान्, घोरान् व्यात्ताननान् परः । विचकार सुरङ्गोऽयं, कुरङ्गान्निचकार च ॥३०॥ निःशूकः, शूकरानस्य, परिव्राट् मुमुचे ततः । मुनिप आननः पञ्चाननानथ विनिर्ममे ॥ ३०॥ तम्मे तीव्रमुखान् श्यामान् पक्षसुत्कारकारिणः । परिब्राडमुचद्वाणानायसानिव वायसान् ॥ ३२॥ तद्विघ्नघातके घूकान्, घोरघूत्कारकारकान् । निर्ममें निर्ममेशोऽयं कृतप्रतिकृतौ कृती ||३३|| निरुपायोऽप्यपायेपी, शकुनान्ताः याकुन्तिकाः । परिब्राड् मुमुचें तस्मै, मुनये कुनये स्थितः ॥३४॥ तन्नाशनमनाः श्येनसेनामयममर्षणः । विदधे पिदधे चास्य, परिवाजो मनोरथम् ॥ ३५ ॥ स रुषा पुरुषाचारवर्जितः खरयोषितम् । मुमोच श्रमणो धर्म्मध्वजेन तामताडयत् ॥ ३६ ॥ सा चोपरि परिव्राजकस्य तस्य द्रुत शकृत् । विमुच्य नश्यति स्मोच्चैर्जने पश्यति कौतुकात् ॥३७॥ परिव्राजोऽस्य बालस्य, मुखे बालत्वकालवत् । रसं खरी पुरीषस्यादधे मदगदच्छिदम् ॥ ३८ ॥ अमन्दं निन्द्यमानोऽथ, निवासि नृपेण सः । | एवं तेन पराजिग्ये, परिवाजकपांशनः ॥ ३९ ॥ गतोऽथ रोहगृसोऽपि, श्रीगुप्ताचार्यसन्निधौ । तत्तथाऽऽलोचयांचक्रे गुरवोऽथ बभाषिरे ॥४०॥ उत्तिष्ठता त्वया किं न प्रोक्त यद्राशयस्त्रयः । न सन्ति तत्पराभूत्यै मया प्रज्ञापिता मृषा ॥ ४१ ॥ गत्वा तदधुनाऽप्येवं भणेति स तु नेच्छति ।। मा मेऽपश्चाजना भूयादिति चेतसि चिन्तयन् ॥ ४२ ॥ पुनः पुनरपि प्रोक्ते, गुरुभिः प्रोचिवानयम् 1 को दोषः ? किमु वा जातं ?, यद्युक्ता 'राशयस्त्रयः ॥४३॥ गुरुणोक्तमसद्भावात्, स्याञ्जिनाशातना तथा । तथाऽप्यमेध्यमानोऽयं, संलग्नः सूरिभिः सह ॥४४॥ ततो राजकुलं गत्वा, सूरयः प्रोचिरे इदम् । मच्छिष्येनापसिद्धान्तः प्रोक्तो राशी ह्युभौ यतः ॥ ४५ ॥ स च विप्रतिपन्नो मेऽस्मद्वादः श्रूयतामतः । नृपेणाङ्गीकृते बाद, स ददौ गुरुणा सह ॥ ४६ ॥ यथैकं दिवसं तद्वन्मासषट्कं तयोर्गतम् । राज्ञोचे भवतां वादाद्राज्यं सीदति मेऽखिलम् ॥४७॥ सूरयः ॥१५२॥
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy