SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ S ilul ॥५१॥ प्रोक्तः क्रोधादधुताचरम् ॥१२॥ इमां प्रज्ञापनों प्रज्ञापय मा सुष्टुगो यतः । प्रजापनयंत दुष्टा. क्ष ! दुष्ट नवादिनम् ।।? | चिरं कालमर श्रीमन्महावीरपदान्तिके | निविष्टः श्रुतबानेका, क्रिया यत् किल वेद्यते ॥१४॥ त्वं विशिष्टतग जाताऽमि किं तत् त्यज कुग्रहम् 16 नाशयिष्यामि ते दोपादन्यथा मुद्गराहतेः ॥१५॥ अत्रैव समवसृतैर्वीग्पादैग्दिं यतः । व्याकृतं दद्यन नैकममयन क्रियाद्वयम् ।।१६।। एवं 2 प्रज्ञापितस्तेन, तद्भयाच्चोदनाच्च सः । तदङ्गीकृत्य मिथ्या मे, दुष्कृतं तदुवाच च ॥१८॥ पञ्चसंख्यैश्चतुश्चत्वारिंशदग्गैः समाशतैः । वीरे सिद्धिं गते षष्ठोऽभूत् वैराशिकनिननवः ॥१॥ पुर्यामन्तरंजिकायां, चैन्ये भूतगुहाभिधे । श्रीगुप्ता नामतस्तस्थुः, सूरयः पुण्यभूरयः ॥२॥ बलिश्री मतस्तत्र, बलिश्रीहारको नृपः । बलिश्रीमज्जनानंदी, बलिश्रीपूजितामरः ॥३॥ अस्ति श्रीगुप्तसूरीणां, रोहगुप्तः सहोदरः । शिष्यः स चान्यतो ग्रामात्, पुरीमेयन्तरञ्जिकाम् ॥४॥ तत्र प्राब्राजकश्चैको, भ्राम्यति स्म धृतस्मयः । जम्बूशाखाकरः कालायसपट्टसितादरः ॥५॥ पृष्टो वाक्त च विद्याभिः, सुट्यते जठरं मम । जम्बूशाखा च यजम्बूद्वीपे नास्ति समो मम ॥६॥ Toil शून्याः परप्रवादास्तत्, प्रतिवादी न कोऽपि मे । पटुना पटहेनेति, स पुर्या समघोषयत् ।।७॥ तस्यैवं भ्रमतो नित्यं, चतुष्के चत्वरे त्रिके 1 [foll पोट्टशाल इति नाम, नाम लोकेन निर्ममे ॥८॥ रोहगुप्तः समागच्छन्, रोहचित्तोन्नतिस्तकम् । निषध्यं पटाहं प्राह, वादं दास्याम्यहं त्वया ।।९।। 0) कृत्वैवं स गतः सूरिं, वंदित्वाऽऽलोचयच्ध तत् । आचार्याः प्रोघिरे दुष्ठु, कृतं विद्याबली हि सः ॥१०॥ वादे पराजितः सद्यो, विद्याभिरपि २. ढोकते । सप्तव्यसनवत् तस्य, सप्त विद्या हि दुस्तराः ॥११॥ ताश्च वृश्चिकसर्पाखुमृगसूकरवायसैः । विद्याशकुन्तिकाभिश्रोपद्रवन्ति जितेऽपि, हि ॥१२॥ इतरः प्राह किं तर्हि, नशयद्भिरछुट्यते क्वचित् ? किं वा प्रारब्धमुज्झद्भिः श्रोतसामपि लज्ज्यते ॥१३॥ अथ गुरुः पुरो विद्याप्रतिपक्षतया स्थिताः । पाठसिद्धा ददौ विद्याः, सप्त तस्य जयावहाः ॥१४|| मयूरी नकुला चौतुर्व्याघ्री सिंहदिदाधिका । श्येनी चेति महाविद्या, नाम्नास्ताः परिकीर्तिताः ॥१५॥ युग्मम् ॥ अभिमन्त्र्य गुरुस्तस्मै, रजोहरणमष्यदात् । ऊचे व किञ्चिदुत्तिष्ठेत्, परं यदि | भयंकरम् ॥१६॥ तद्रजोहरणेनाशु, तद्रजोबच्च संहरेः । शक्रेणापि न शक्योऽसि, जेतुं किमपरैनरैः ? ॥१७॥ सोऽय विद्याः समादाय, गतो भूपसमें प्रति । ऊषे च किमयं वेत्ति?, पूर्वपक्षं करोतु तत् ॥१८॥ परिवाट् चिन्तयांचक्रे, चक्रेण मनसाऽथ सः । एषामेवाददे पक्ष, सिद्धांते HO, निपुणा झमी ॥१९॥ ध्यात्वेत्युवाच द्वौ राशी, जीवोऽजीवश्च मे मतौ। रोहगुप्तोऽथ दध्यौ, मे सिद्धांतो ह्यमुनाऽऽददे ॥२०॥ ध्यात्वेति ॥ ॥५१॥ IN . 22
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy