SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ 100 श्री सशिष्याः मन्ति सूरयः ॥३॥ अनुप्रवादपूर्वेऽसौ, वस्तुनैपुणिकाभिधम् । पठस्यालापकस्तत्रास्त्युच्छेदनयवाच्यगः ॥४॥ प्रत्युत्पन्ननरयिका, व्युच्छ- समट. ज्या स्यन्न्यखिलाः किल । एवं भवनपत्याद्या, जीवा वैमानिका अपि 11५॥ तस्यैवमधीयानस्य, विचिकित्साऽजनीदृशी । व्युच्छेत्स्यन्ति मुनयोऽपि, Noदिकाः प्रद्य- सर्वोच्छेदो भविष्यति ॥६॥ जज्ञे तस्यास्थिर चितं, स्थविरैः प्रतिबोधितः । यदा नास्थात्ततो निर्वासितो निन्हनव इत्ययम 1151 समच्छेदमयं यवृत्तौ वाद, सर्वत्र व्याकरोत्ययम् । यदयं सकलो लोकः, शून्य एव भविष्यति ।।८।। स्वशिष्यसहितः सोऽथान्यदा राजगृहं गतः । तत्र चारक्षकाः 0 शुल्कपालाः थावकपुङ्गवाः ।।९।। ते च तान्तिह्ववान् ज्ञात्वा, हन्तुं प्रारेभिरेतराम् । ते भीताः प्राहुरस्माभिः, श्रुतं यूयमुपासकाः ॥१०॥ तत्कथं संयतानेतावतो हंथ तथाऽपि हि ? । परे प्रोचुर्व्यवच्छिन्नाः, मंयताः सकला अपि ॥११॥ यूयमन्येऽधुना केऽपि, तस्करा यदिवा चराः । विनंक्ष्यथ स्वयं चैव, कः परो धातयिष्यति ? ॥१२॥ भवतामेव सिद्धान्ताद्वयमप्यपरेऽधुना । जिनागमात्तु ते यूयं, वयं ते घातकाश्च १११ वः ॥१३॥ यतस्तदेव कालादिसामग्री प्राप्य नश्यति । बस्त्वेकसमयेत्वेनोत्पद्यते तद्विकत्वतः ॥१४॥ तदेकसमयत्वेन, व्यवच्छिद्याथ नारकाः। सन्ति द्विसमयत्वेन, ततस्त्रिसमयाश्च ते ॥१५॥ ततः क्षणिकतावादे, श्रावकैः सुप्ररूपिताः । सम्यक् शिक्षा तथेत्याहुर्मुनयो नयचक्षुपः ॥१६॥ १४४ इति संबोधितास्तैस्ते, मुक्ताश्च क्षमितास्तथा । आलोचितप्रतिक्रान्ता, विहरन्ति यथाविधि ॥१७॥ - अथाष्टाविंशत्यधिके, जाते वर्षशतद्वये । सिद्धिं गतस्य वीरस्य, निन्नवः पंचमोऽजनि ॥१॥ उल्लुका नाम नद्यस्त्युल्लुका तीराभिधं ) पुरम् । तस्यास्तीरेऽस्ति चैकस्मिन्, खेटस्थानं द्वितीयके ॥२॥ तत्रास्ति धनगुप्ताख्यः, शिष्यः श्रीमन्महागिरेः । धनगुप्तस्य शिष्यस्तु, गङ्गदे२. वाख्यया गुणी ॥३॥ स प्राच्येऽस्त्युल्लुकातीरे, तद्गुरुः पश्चिमे तटे । शरदि स्वं गुरं नन्तुं, सोऽचालीदनलीकधीः ॥४॥ खलतेस्तस्य च स्रोतस्विनीमुत्तरतो भृशम् । तापः शिरसि शीतं च, जलं लगति पादयोः ।।५।। स दध्यौ भणितं सूत्रे, वेद्यते न क्रियाद्विकम् । अहं तु वेदयामि। ५, तन्मन्ये वेद्यते कथम् ? ॥६॥ ततो गतो नमस्कृत्य, गुरं प्रोवाच तत्तथा । गुरुः प्रोवाच वत्सैवं, मा प्ररूपय नास्त्यदः ॥७॥ नैकत्र समये Ma क्वापि, वेद्यते हि क्रियाद्वयम् । स तदश्रद्धत् तं च, परं प्रापंचयबहु ॥८॥ एकदा स मुनीन् प्रज्ञापयन्नाकर्णि सूरिणा । निष्कासितः स यातोA. पुरे हानहाभिधे ॥६॥ तत्र महातपस्तीस्प पार्श्ववनेऽस्ति च । नागों मणिनामधेयस्तस्य चैत्येऽस्ति स स्थितः ।।१०॥ तत्र मध्येसभं चै
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy