SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ चतुर्दशोनरे वीमिद्धेरब्दशतद्वये | गते सति तृतीयोऽथ, निहलवोऽभिनवोऽभवत् ॥१॥ श्वेतवी श्वेतवाहाहानिम्ति पूर्गव ग । उद्यानमस्ति पोलार्म, सविलास पतविभिः ॥२॥ आर्यापाढाभिधारतत्राचार्या श्वाचार दिनः । स्थिराः ग्थिगशयारतम्यूवमाधुपरिन्दाः ॥३॥ आगाढयोगिनन्तग्य, शिष्याश्चाधीयते श्रुतम् । गुर्विचिका जज्ञे, प्राणसन्दहमूचिका ॥ ४॥ न कोऽप्युत्थापिनम्तेन, नतः कालगता ऽभवत् । सौधर्मे नलिनीगुल्म, विमान प्रबर: निसायाधिना नाथ, रामबानुगविश्य सः । माधूनुत्थापयामाम, वेगत्रिकविः कृता ॥६॥ योगानां परिपूर्णत्वे, क्षमयामास तानयम् । क्षमध्वं यन्मया यूयं, नमिताः मयता अपि ॥७॥ अमुकमिन् दिने देवीभूतोऽहं भुवमागतः । भवदीयागाढयोगगरिपूर्णत्वहेतवे ।।८।। इत्युक्त्वा क्षयित्वा च, गते देवे सुग़लयम् । तन्छी परित्यज्य, सर्व विप्रतिमेदि ||| इयंत समयं न यावत्, वन्दितोऽयममंयतः । न ज्ञायते ततः कोऽपि, सुगे वा श्रमणोऽथवा ? ॥१०॥ नाचार्यमपि बन्दन्ने व्यक्तन्वं चिन्तयन्ति च । मर्वमव्यक्त्तमेवैतद्वाच्यं देवोऽथवा यत्तिः ॥११॥ व्यक्तीकृते मृषा वाक्यं, न विश्वम्य क्वचिततः । संयता बाथ देवा बा, नत्राप्यप्रत्ययो Mal महान् ॥१२॥ एवंविधरसद्भावैर्वञ्चयन्तः परानपि । बोधितास्तेऽथ सत्यक्ताः, कायोत्सर्गेण माधुभिः ॥१३॥ अव्यक्तान्ते च विष्याता, जम्मू Mol ४४ राजगृहेऽन्यदा । मौर्य वंशोऽभबस्तत्र, बलभद्राभिधो नृपः ॥१॥ तेन सुश्रावणेते, ज्ञातास्तत्र समागताः । भदान प्रय Trol गुणशीलचैत्यादानायिताश्च ते ॥१५॥ कोटान् कटिनश्चेष, समानाय्यादिशद्भटान् । यदमून् कटमर्दैन, मर्दतां शीघ्रमव हि ॥१६॥ ते प्राचिो 10) वयं विपः, प्रसिद्ध त्वामुपामकम् । पुनरेतावतः माधूननाथान् घातयिष्यसि ॥१७॥ निष्कृयोऽथ नृपोऽवोचत्, के यूमिति वेत्ति कः ? । 0 वैरिणः तस्करा वाऽथ, नृपघातकगः किमु? ॥१८॥ ते प्रोचिरे महाराज!, निर्ग्रन्थाः श्रमणा वयम् । स प्राह यूयमव्यक्ताः को वलि श्रमणा न वा ? ॥१९॥ श्रमणोपासकोऽहं च, भवामि न भवामि वा ? । मतं चेत् प्रतिपद्यध्वं, व्यवहारनयं ततः ॥२०॥ तेथ बुद्धा: ममंदाक्षा, ११ निःशङ्कमिति मेनिरे । श्रमणाः स्मो वयं ते च, ताडिता वचनैस्ततः ॥२१॥ उक्ताश्च युष्मत्सम्बोधतधेऽदः कृतं मया । एवमुक्ताश्च । श्रमणाः क्षमिताश्च गताश्च ते ॥२२॥ ४ श्रीवीरस्वामिनः सिद्धिं, गतस्यान्दशतद्वये । विंशत्याऽभ्यधिके जाते, जातस्तुर्योऽथ निहनवः ॥१॥ समस्यशिथिला लश्म्या, मिथिला नामतः पुरी । दशपूर्वभृदाचार्यस्तत्रायासीत् महागिरिः ॥२॥ शिष्यस्तस्य च कौडिन्यः, सुमित्राख्योऽस्ति तत्र च । चैत्ये लक्ष्मीगृहाभिख्ये,
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy