________________
व्युदग्राहयदाग्रहात् ॥३९॥ बहूनि स च वर्षाणि, तपः षष्ठाष्टमादिकम् । विधाय विदधे प्रान्ते, प्रायं पक्षं च वामरान ॥४॥
च वामरान् ॥४०॥ अव्यक्ता ज्या अनालोच्याप्रतिक्रम्य, तत्तादृगन्तके दिवि । त्रयोदशपयोदायुर्देवः किल्बिषिकाऽभवत् ।।४१॥ यामाता च यमश्चापि, कस्यापि न निजाविति । प्रध- सत्यं जमानिना चक्रे, श्रीीरेऽपि विरोधिना ॥४२॥ प्रवृत्तौ । अथ पोडशभिवाने जाते जगद्गुरोः । वाचयन् सप्तमं पूर्व, द्वितीयो निह्नवोऽभवत् ॥१॥ पुरे राजगृहे पूर्व', सर्वपूर्वविचारकाः ।
आचार्या बमुनामानः, समवासापुद्यताः ॥२॥ तेषां विशिष्टधीः शिष्यस्तिष्यगुप्तोऽभिधानतः । आत्मप्रवादपूर्वान्तः, पठत्यालापकं त्विमम् १८॥
॥३॥ भदन्तात्मप्रदेशः किमेको जीवः प्रकीर्यते? । नायमर्थः समर्थः स्यादव द्वावपि तौ तथा ॥४सङ्ख्याता अप्यसङ्ख्याता अपि जीवों न Mचोच्यते । अप्येकन प्रदेशन, न्यूनत्वे जीवता न हि ॥५॥ लोकाकाशप्रदेशस्तु, स समानप्रदेशवान् । स्याद् बक्तव्य जीव इति, कृत्सनः स
परिपूर्णकः ॥६॥ सोऽत्र विप्रतिपन्नो यत्, सर्वे जीवाप्रदेशकाः । एकोना अपि ते जीवव्यपदेशतया न चेत् ||७|| तर्हि पाश्चात्य एवैक: प्रदेशो जीव इष्यते । यतस्तद्भाभावित्वे, स जीवा व्यपदिश्यते ॥८॥ प्रज्ञापितोऽपि गुरुभिः, स्थविरेरितरैरपि । नास्थाद्यदाऽथ व्युत्सृष्टः, कायोत्सर्गेण साधुमिः ॥९॥ मिथ्यात्वाभिनिवेशेन, भुग्धं व्युद्ग्राहयन् जनम् । असद्भावोद्भावनाभिर्वहुभिश्च चचार सः ॥१०॥ गतश्चामलकल्पाया , मामशालवने स्थितः । मित्रश्रीनाम तत्रास्ति, श्रमणापासकः परः ॥११॥ स चात्मश्रावकैः सार्द्ध, साधूंस्तान् वन्दितुं गतः । जानाति निह्नवान् शाठ्यान्, नत्वा धर्म श्रृणोति तत् ॥१२॥ स तं विबोधयत्युच्चैः, श्रावकस्तु प्रतीच्छति । अन्यदा तद्गृहे जज्ञे, कश्चनापि महोत्सवः ॥१३॥ वदन्ति विनयेनेति, पादैराक्रम्यतां गृहम् । निमिन्त्रिताश्च तेनैते, विहर्तुं च समागमन् ॥१४॥ निवेश्य तिष्यगुप्तं च, श्राद्धो महति । विष्टो । प्रामुकं फलपक्वान्नान्नाद्यं तस्य पुरो न्यधात् ॥१५॥ सर्वेषामपि वस्तूनामेकैकं खण्डकं ददौ । ते दध्युः पुनरप्येष, सर्वं वस्तु र प्रदास्यति ॥१६॥ पपात स च तस्याहौ, स्वजनानप्यपातयत् । ऊचे च कृतकृत्योऽस्मि, ययूथं प्रतिलंभिताः ॥१७॥ तेऽदोऽसमंजसं दृष्ट्वाऽ Hansr: किं श्राद्ध ! प्रतार्यते ? । भवदीयमतेनान्त्यः, प्रदेशः पूर्णरूपभाग ॥१८॥ ततः सर्वाशदानेन, भवन्तः प्रतिलंभिताः । न तु श्रीवर्द्धमानस्य,
मिद्धान्तात्प्रतिलम्भिताः ।।१९।। सम्बुद्धास्ते ततः प्रोचुः, सम्यग्वः प्रेरणा ह्यसौ । सर्वथा प्रतिलभ्याथ, दाग मिथ्यादुष्कृतं कृतम् ॥२०॥ इति Ifo ते बोधिताः सर्वे, सुथाद्धेन महात्मना । आलोचितप्रतिक्रान्ता, विहरन्ति महीतले ॥२१॥
HOLI४८॥
ॐ08
D