________________
विस्तग्म ॥१३॥ तेन पृष्टाः परिभ्रष्टपतृत्वेन शिशिरके । संस्तरं क्रियमाणं ते, कृतमाहुमहर्षयः ॥१४॥ समीपमयमायातः, क्रियमाणं Hd विलोकयन् । दध्या नैतत् समीचीनं, क्रियमाणं कृतं बचः ॥१५॥ यत्त्वललितं जीय॑ज्जीर्णं वक्ति जिनोऽपि हि । तन्मिथ्या क्रियमाणाध्यमकृतः 101
संस्तरो यतः ॥१६॥ यथा मस्तीर्यमाणोऽयमसंस्तीर्णोऽस्ति मस्तरः । तथा चलदचलितं, जीर्यमाणमजीर्णकम् ॥१७॥ निर्गन्थानामथान्येषां तत्तथाऽकथयच्च सः । क्रियमाणं कृतं न स्यात्, कृतमेव कृतं भवेत् ।।१८॥ तस्येत्थं चक्षमाणस्य, केऽपि थद्दधते वचः । केचिन्न मुनयः सा तु, IO श्रद्धत्त प्रियदर्शना ॥१९॥ ये श्रद्दधति ते तस्यैवान्तस्था विचरन्ति च । ये न श्रद्दधते ते तं, बोधयन्ति तु हेतुभिः ॥२०॥ असद्ग्रहाग्रहात् तं चावुध्यमानं विहाय ते । श्रीवीरपादानाश्रित्य, बिहरन्ति हितेच्छवः ॥२१॥ ढङ्कस्य कुम्भकारस्य, सदने प्रियदर्शना । स्थिता जमालिप्रज्ञातमार्याणां पुरतो जगौ ।।२२।। जमालिगदितं कस्याग्रतोऽपि बदत्यदः । इयं विप्रतिपन्नेति, ध्यात्वा ढङ्को जगाद ताम् ॥२३॥ एवंविधं बिशेषं च, कथ्यमानं न वेम्यहम् । अप्रबुद्धा च मे बुद्धिर्न बोधामि बोधितम् ॥२४॥ अन्यदा गुणयन्ती तामभि चिक्षेप कुम्भकृत् । अङ्गारं तेन तस्यैकदेशे संघाट्यदह्यत ॥२५॥ तयोक्तं मम संघाटी, दग्धा स प्राह मेदृशम् । वदतस्तव महोत्सूत्रं, संघाटी यददात ॥२६॥ ऋजुसूत्रनयमते, श्रीवीरवचनथितम् । दह्यमानं भवेद्दग्ध, वस्त्रं न तु भवन्मते ॥२७॥ तथेति प्रतिश्रुत्यैषा, सत्यमित्यभिधाय च । प्रज्ञा प्रज्ञापयामास, जमालिं बहुभङ्गिभिः ॥२८॥ जमालिवचनं तस्था, न जगाह निजाग्रहात् । यदा तदा शेषसाधुसाध्वीयुक् सा ययौ प्रभुम् ।
॥२९॥ जमालिरपि चम्पायामागत्य स्वामिनं जगौ । छद्मस्था बहवः शिष्या, अपक्रान्ताः पुरा तव ॥३०॥ अहं तूत्पन्नसज्ज्ञानदर्शनोऽर्हन् । 10 जिनोऽपि च । केबल्यपक्रमेणैवापक्रान्तः केवली भवात् ॥३१॥ गौतमस्त जगादाथ, जमाले ! माऽऽलमालपः । केवलज्ञानिनो ज्ञानं, न खलु स्खलति क्वचित् ॥३२॥ यदि त्वं केवली तद् द्वौ, प्रश्नौ व्याकुरु मेऽग्रतः । अयं जीवश्च लोकश्च, शाश्वतोऽशाश्वतोऽथवा ? ॥३३॥ जमालिगौतमेनेति, प्रोक्तो मौनमसेवत । बलं मूर्खस्य मौनत्वमिति सत्यापयन्निव ॥३४॥ अथ प्राह प्रभुः सन्ति, च्छास्था बहवोऽपि मे ।। शिष्याः प्रश्नाविमौ ते-ऽतिव्याकर्तुं सकलौ क्षमाः ॥३५।। लोको भूतभवद्भाव्यपेक्षया खलु शाश्वतः । उत्सर्पिण्यवसर्पिण्यपेक्षया तु न ४ शाश्वतः ॥३६॥ जमाले ! शाश्वतो जीवो, द्रव्यरूपेण सर्वदा । त्रिभिस्तिर्यम्नृदेवत्वपर्यायैस्तु न शाश्वतः ॥३७॥ इत्थं कथयतो देवदेNo वस्याश्रद्दधद्वचः । मर्तुकाम इबान्लस्यापचक्राम स दूरतः ॥३८॥ असद्भावोद्भावनार्मिबहुभिः स्वं परं च सः । मिथ्यात्वाभिनिवेशैश्व, foll
॥४७॥