SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ सुखम् । दूभिमर्त्य भागपु. लुब्धः पतति दुर्गती ? ॥११८॥ युग्भम् ॥ श्रुत्वेति विगलत्कर्मा, स दध्यो कोऽध्ययं खलु । अमानुपो वदत्येवं या नवज्या भ्रातेव मयि बत्मनः ॥११९॥ ऊचे चाशाकदत्तस्य, तुल्यः कोऽसि भवान् मयि ? । स प्राहाहं स एवास्मि, पर्यायान्तरितः पुनः ॥१२०॥ क: Moll ।। का दुरापत्वे श्रीपयु प्रत्ययोऽत्र तेनोक्ते, देवः प्रोवाच यत्वया । भणितोऽहं हि वैताढ्ये, स्थगितं कुण्डलद्वयम् ॥१२१॥ दर्शयित्वा प्रवाध्योऽहं जमालि: नीयवृत्ती [ तस्मातर्शयाम्यतः । प्रत्ययेन किमन्येन ?, तच्च प्रत्यशृणोदसौ ॥१२२॥ युग्मम् ।। दिव्यरूपेण भूत्वाऽथ, नीतो वैताढ्य पर्वते । सिहायतरकूट, च, दर्शितं कुण्डलद्वयम् ॥१२३॥ स तदनावतंसाख्यमीक्षित्वा जातिमस्मरत् । प्रतिबुद्धः प्रपन्नश्च, तत्क्षणं भावतो व्रतम् ११ ॥१२४॥ दायित्वा गते देवेऽहंदत्तोः मुनिपुंगवः । प्रपाल्य संयम शुद्धं, सिद्धि प्राप क्रमादसौ ॥१२५॥ भव्योऽप्येवं गणपतिपदाभावितोऽप्यत्र जन्मन्यहइत्तः पुनरपि पुनः संयमं यन्मुमोच । तन्मन्येऽहं त्रिदिवपदवी सापि सुप्रापरूपा, संसारेऽत्र धुवमसुमता दुर्लभं वोधिरत्नम् ||१२६॥ इत्यस्यां विवृतौ श्रीमत्पयुम्नस्य कवेः कृतौ । बोधिदुर्लभताद्वार, द्वितीयं पर्यपूर्यत ॥१२७॥ अर्थात्तरार्धोक्तप्रवज्यादुष्प्रापत्वे जमालिप्रभृत्यष्टनिन्नवदृष्टान्ताः कथ्यन्ते, तेषु जमालिदृष्टान्तः तथाहि - किञ्च केचन बोधिं च, प्रव्रज्यां द्रव्यतोऽपि च । प्राप्यापि निह्नवत्वेन, जमाल्याद्या इवाभवन् ॥१॥ श्रीमतो बर्द्धमानण्य, वर्तमानेऽपि केवले । चतुर्दशाब्धास्तेष्वाद्यो, जमालिनिन्बोऽजनि ॥२॥ तथाहि क्षत्रियकुण्डग्रामाख्ये नगरे विभोः । श्रीवीरस्याभवज्येष्ठा, जामि म्ना P3 सुदर्शना ॥३॥ तदग्रजन्मा जामेयो, जमालि म विश्रुतः । उपयेमे विभोः पुत्री, जामाताऽपि ततोऽभवत् ॥४॥ सोऽद्वेधाहृदयो द्वेधा, प्रियदर्शनया ततः । क्रीडाभिर्निर्गतान् घलान्, बहून् नापि बुधोऽबुधत् ॥५॥ स्वामिन्यन्येचुरायाति, विज्ञाते नन्तुमागमत् । जमालिालितः सादिभिरसादी रसादिभिः ।।६॥ त्रिश्च प्रदक्षिणीकृत्य, प्रणम्य च जगद्गुरुम् । दिशमानं दशविघं, धर्म शुश्राव भावतः ॥७॥ संवेगसंगतो & दीक्षां, जिघृक्षुः प्रियदर्शनाम् । उवाच व्रतमादास्ये, त्वदास्येन मतोऽधुना 11८! सा प्राह प्राणनाथ ! त्वमादास्यप्सि यदि व्रतम् । तदस्मि TO प्रियचारित्राऽग्रेऽप्यहं प्रियदर्शना ||९|| श्रुत्वेत्ययं पञ्चशत्या, क्षत्रैः सह ललो व्रतम् । सहस्त्रेण च नारिभिः, सहिता प्रियदर्शना ॥१०॥ एकादशाङ्गीमध्येष्ट, विशिष्टमतिसंयुतः । अन्यदा स्वाम्यनुज्ञातः, श्रावस्तीनगरीमगात् ॥११॥ स तत्र तिन्दुकोद्याने, चैत्ये कोष्ठकनामनि । समसामति याणि वाततिः ॥१२॥ दाहज्वरनिरत्साहः सोऽत्यदा नासितुं क्षमः । आदिदेश यतीन् कर्तु, संस्तरं चार ॥४६॥
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy