SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ कम्मिन्नप्यागते माधौ, जग्राह द्रव्यता व्रतम् ।।९३॥ गत शबग्वद्यऽसौ, समुत्पन्नारतिः पुनः । द्रलिङ्ग परित्यज्य, निजं गृहमुपागतः ॥१४॥ गतैश्च दिवमः कैश्चिदवटुपयोगतः । ज्ञात्वा देवेन म व्याधिः, कृता लोकन निन्दितः ॥१५॥ तद्वन्धुभिस्तु माऽन्विष्टा, वैद्यः, प्राप्तः कथंचन । उक्त प्रशमने व्याधर्वतमग्राहयत् पुनः ॥९६।। पुनस्त्यक्तब्रते तम्मिन्, महाव्याधि सुरोऽकगत् ! उक्तोऽथ बन्धुभिषेत्मि, नात्मानमपि मूढधीः? ॥९७॥ म्रियम्व तस्य वा वाक्यं, कुछ म प्राह भाम्प्रतम् । तं प्रक्षे यदि तत्तम्य, वचनं विदधाम्यहम् ॥९८॥ गदेषितोऽथ म दृष्टो, २ वैद्यः प्रतिश्च मत्रपः । तदव व पुण, कृतं व्याविर्महानभूत् ।।९९॥ ततः कोऽप्यम्त्युपायोऽत्र?, वैद्यः प्राहेप लम्पटः । अपौगुपश्च दोगत्ये, "बीः प्राप्यति बेदनाः ॥१०॥ आयुष्मता तु युष्माकमुपगंधात्तमेकदा । तच्चिकित्सामि चेत् साद, मयैव हि स हिण्डति ।।१०१४ प्रतिपद्य तदतैश्चात्ताय निवदितम् । नान्या गतिरिति ध्यात्वा, प्रत्यपद्यत मोऽप्यदः ॥१०॥ तैरानीता भिषक् प्राह, क्रीडेयं पश्चिमा न तु ।। त्वया भव्येन तद् भाव्यं, तत्काय यत् कराम्यहम् ।।१०३।। अहं न क्वापि मोक्तव्योऽर्हद्दत्तस्तत् प्रपलवान् । चिकित्सित्वा च म प्रोक्तो, मा भूः कापुरषोऽधुना ||१०४॥ देवेन तस्य चागौणं, गौणत्रितयमर्पितम् । नगरीतो विनिर्गत्य, गती ग्रामान्तरे ततः ॥१०५॥ देवः स्वमायया | 183 ग्राम, प्रज्वलंतमदर्शयत् । विध्यापनाय तृण्यां च, गृहीत्वा स्वं प्रधावितम् ॥१०६।। अर्हद्दत्तोऽवद्दीप्तं, विध्याप्येत न तृण्यया । किं वेत्सीदं मुरप्रोक्ते, किं ज्ञेयमिति मोऽवदत् ? ॥१०७॥ देवः प्रोवाच चन्सि, तत् क्रोधानलदीपिते । गृहे (व्रतं) गृहीत्वा देहीव, कथं विशसि बालक ! ४॥१०८॥ स्थितस्तूष्णीं न बुद्धस्तु, ततः कण्टकमंकुले । देवः पथि वजन उक्त्तम्तेन त्यजसि किं ममम् ? ॥१०९॥ देवः प्रोवाच वेत्सीदं, यदि तत् किमिवाधुना । गगादिकण्टकाकीर्णे, भवमार्गे व्रजस्यहो? ॥११०॥ स्थितस्तूष्णी न मम्वुद्धो, देबेनास्याथ दर्शितः । जनैः प्रपूजितो यक्षः, 0 पुनः पुनन्ध: पतन् ॥१११।। निर्भाग्यों यक्ष इत्युक्ते, तेन देवो जगाद तम् । यदीदं वेत्मि तत् किं त्वं, प्रयासि नरकं प्रति ? ॥११२॥ स्थिते - तूष्णीममम्बुद्ध, तत्र कालोऽथ दर्शितः । हित्वा धान्यतुपान स्वादन्तममध्यममध्यधीः ।।११३॥ तेनोक्ते निर्विवकोऽयं, सुरः प्राहेति बेलि चेत् । तत् किं श्रमणतां हित्वा, विषयान् बहु मन्यसे ? ॥११४॥ स्थिते तूष्णीमसम्बुद्धे, तत्र देवो वृपं व्यधात् । क्षेत्र- मध्यावि दूरस्थत्त्यक्तजुजुमचारिकम् ॥११५।। शुष्ककूपैकदेशस्थदूलेशाभिलापुकम् । पतितं कूपके चूर्णीभूतांगोपांगदूःस्थितम् ॥११६॥ युग्मम् ४ Iral अर्हद्दत्तस्तु तं वीक्ष्य, प्राहाहो अस्य मूढता । देवः प्रोवाच जानाति, यदीदं तत् कथं भवान् ॥११७॥ हित्वा जुजुमचार्या , क्षेत्रस्थं स्वर्गिणilo ५॥
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy