________________
श्री
280
॥
व्रती । अनुजेनेभ्यपत्र्यस्तु चतस्रः परिणिन्यिरे ॥६८॥ अथो विषयग्रस्तस्य, गते काले कियत्यपि । विपन्नेऽशोकदत्तों, श्रुते शोकः प्रचुर्यभूत् ० २ बाधि ज्या० ॥६९॥ तम्यौदेहिक चक्र, स तु ज्येष्ठस्तु पञ्चम । स्वर्गे स्वयंभवत् तम्य, बोधोपायमचिन्तयत् ।। ७०॥ चक्रे जलोदरव्याधि, ततः सोऽजनि दोर्लभ्ये प्रद्यु- तत्क्षणात् । परिशुष्कभुजः शूनपद: प्रग्लानलोचनः ॥७१॥ गजजिह्वो विनिद्रश्वारतिमान् गाढवेदनः । प्रत्याख्यातोऽगर्दकारैर्विविक्षुजलने- अर्हद्त पवृत्ती OJभवत् ॥७२॥ युग्मम् ॥ धुत्वति स्वजना म्लाना, मूर्छिताः प्राणवल्लभाः । खिन्नः प्ररिजन: सर्वो, विलापं विदधेऽधिकम् ॥७३॥ तदा चरित्रं
शिववैद्यत्वं, वनदेवस्तदोकमः । उपोषपदास, सर्वच्याची साम्यहम् 11७४|| स्वजनैणितो भद्रापनयास्य महोदरम् । दध्यौ यथेष्ट म राण प्राह, धर्मवैद्योऽस्म्यहं ननु ।।७।५।। अभ्यधात् कृच्छसाध्योऽम्य, नापयाति यथा तथा । निदानं परिहर्त्तव्यं, सेव्यस्तत्परिपन्थकः ॥७६॥ निदानं
द्विविधं तच्चहिकामुष्मिकभेदतः । ऐहिकं त्यज्यतेऽपध्यं, धातुक्षोभस्य कारणम् ।।७७।। आमुष्मिके तु मिथ्यात्वं, हेयं सेव्ये च सर्वदा । विशुद्धे दर्शनज्ञाने, सौत्राथों पौरपीद्वये ॥७८।। निधाऽथ षड्बती पाल्या, वर्जनीयाः क्षुदादयः । भम्यमप्रतिबद्धन, स्थातव्यं काननादिषु ॥७९॥ १४ A. कुर्वाणस्येति किन्त्वेतद्, यलो भव (साध्यं तव) जलोदरम् । ततः परिजनेनोचे, मरणाद् गुचिरं ह्यदः ।।८०॥ म मृत्योरधिकं होतत्, ध्यात्वे
त्यूचे भवत्विदम् । वैद्यः प्राचेऽथ शक्तिं मे, पश्य क्लेशापहां क्षणात् ॥८१॥ निश्चितेन त्वया भाव्यं, मोहो हेयश्च सर्वथा । न कर्त्तव्यः कुसंसर्गो, Vo नाज्ञा खण्ड्या च मे क्वचित् ॥८२।। ततो मण्डलमालिख्यार्हद्दत्तं न्यस्य तत्र च । अभिमन्त्र्यौषधं दत्तं, छलश्च श्वेतवाससा ॥८३।।
दिव्यशक्त्याऽथ तस्याङ्गाद्, विमुक्त्ताकन्द भैरवः । अंगयोगमहाभंगपूर्व रूपेण भीषणः ।।८४|| दुर्गन्धोऽथव्यगीरात्मतुल्यश्चाष्टशतान्वितः । [10 मूर्तो व्याधिः समाकृष्टस्तेन पापविपाकवत् ।।८५॥ युग्मम् || विस्मितोऽथ जनः सर्वस्तस्य निद्रा समागतम् । प्रबोध्य भिषजा प्रोक्तो, २ व्याधिस्तेऽपगतो ननु ॥८६॥ तत्तथा भवता काय, यथा नायं पुनर्भवेत् । क्रमेणाप्राप्तपूर्व चारोग्यसौख्यमवाप्स्यसि ॥८७॥ अनेन व्याधिना ग्रस्तोऽहमप्यस्मि भवानिव । काचिन्मात्राऽपनीता च, रोगस्यास्य मयाऽपि हि ॥८८॥ शेषापनयनोपाया, वक्तुं (कर्तु) मे नाधुनोचिताः । ततस्त्वमुत्तमोपायं, कुर्वीथ मम चेष्टितम् ।।८९॥ उत्तमः क उपायोऽत्र ?, लोकपृष्टो भिषग्जगौ । जैनीदीक्षाग्रहस्तस्माद्, व्याधिः सर्वो&ऽप्यपैत्ययम् ।।९०॥ मज्जातौ तु न दीक्षा स्यात्, त्वं तु जात्युत्तमान्दितः। दीक्षां गृहाण वा सार्द्ध, मया वा विहरान्वहम् ॥९१।। लोकः। Toll प्रोवाच ते भ्राता, पूर्व प्रवजितोऽभवत् । तदिदं सुन्दरं कर्तुमुचितं च कुरुष्व तत् ॥९२॥ अनिच्छन्नपि चित्तेन, प्रतिपेदे स तद्गिरा ।
दारा ४४||
OG