SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ॥४३॥ नग्य, जानिम्मनिर नायन । अम्पायनुकम्पा वान, कामवविध्यनरत नः ।।८।। नं नियादा द्या, पर: म इनानि । म Ifol कर्मकरगनमदगंबनितिनः ।।८।। अकानिर्जगयोगान, ग्नुपा गर्ने सुना भवन् । जानम्य नन्य बाणाकटन इन्याइदया जनि ॥४८॥ नग्य धकान्ददश्यम्य, पश्यता जनकादिकम् । अचिन्त्यकम्मंयामां जाता जानिम्मृतिः पुनः ॥ ४॥ दध्या च तनयं तातं, स्नुपामपि च MO मान्म । कयं अध्यामि ? मूक व थंयस्तता मम ॥४६॥ तत: म लोकवाक्यन, मूकनाम्नव पप्रथे । द्वादशान्देऽथ तत्रागाच्चतुर्ज्ञानी महामुनिः ।। ४॥ मेघनादाभिधः संघ, नागदनगृह मुनिम । प्रावाचं प्रेपयांचक्रे, शिक्षा दत्ता गतश्च मः ॥४८॥ तमूचे कुहनामूक, कुमारक ! गुटमम । प्रेपीनव ममीपे मां, मन्मुखनेति बक्ति च ॥४९॥ अलं तापम ! मानन, ज्ञात्वा धर्म ममाचर । मृत्वा कोलश्च मर्णश्च, जातः पुत्रस्य पुत्रकः ।।५०॥ नत्या हित्वा च मूकत्त्वं, म प्राह क्व नु ते गुरः ? । शक्रावतारचेत्येऽस्ति, ऋषिणोक्ते महेंदसौ ॥५१॥ गुरं नत्वाऽवदद्वार्ता, वेत्मि में भगवन् ! कथम् ? ज्ञानेनेति गुरप्रोक्तेऽशाकदत्तो विमिष्मये ॥५२॥ धर्मेऽथ कथिते बुद्धः, पूर्ववासनया तु सः । मूक इत्युच्यते M लोकैर्द्वितीयं नामतस्ततः ॥५३॥ देवो व्यज्ञपयन्नाथमहं भोत्स्ये कथं ? प्रभो !! भगवानाह बताये, स्वकुण्डलयुगेक्षणात् ॥५४॥ देवोऽथ गत्वा कौशाम्बी, स्वाधे मूकमार्थयत् । यतिष्येऽहं यथाशक्ति, तेनति गदिते सति ॥५५॥ वैतादयं तं सुरो नीत्वाऽवदद् द्वे एव वल्लभे । of सिद्धायतनकूट च, कुण्डलद्वितयं च मे ॥५६॥ इदं रत्नावतंसाख्यं, कुण्डलद्वितयं मम । दर्शनीयं तदा नाहं, यदा बुध्ये कथंचन ॥५७॥ उक्त्वेति तत्र तन्यस्य, चिन्तारत्नं समर्प्य च । आख्यद्यदिहलोकस्य, कार्यस्यैकस्य कार्यदः ॥५८॥ तदेतेन त्वया कार्य, धैताढ्यगमनं सखे ! ।। प्रतिपन्नमनेनेदं, कौशाम्बी च समागतौ ॥५९॥ दिवं देवो गतश्च्युत्वा, वसुमत्युदरेऽभवत् । बभूव च शरद्यस्याः, सहकारेषु दोहदः ॥६॥ अप्राप्तौ सा सगर्भाऽपि, व्यथिताऽथ जनोऽवदत् । न जीवति ततो मूको, मातृस्नेहविमोहितः ॥६१॥ दध्यो जिनोक्तेः सत्यत्वादन्यथाऽपि " भविष्यति । येताड्यगमनं मातृर्दोहदं पूरयामि तु ॥६२॥ ध्यात्वेत्यचिन्तयच्चिन्तारलादाम्रफलानि सः । श्रद्धामपूरयच्चास्याः, क्रमेण तनयोऽजनि ॥६३।। नागदत्तपिता तस्यादन्त नाम कृतोत्सबम् । अर्हहत्तः स चाशोकदत्तस्यातीव वल्लभः ॥६४॥ वर्षेकदेश्यं तं बन्धुर्निन्येऽर्हद्गुरुवेमसु । ताल नाम ननामैष, उरोद तु हतोदरः ॥६५॥ अस्य द्विः कथितो धर्मो, बन्धुना नाबुधत्त्वयम् । गुरुद्वेषस्फुरत्कर्मपरिपाकविपाकतः। ॥६६॥ अग्रजेन ततः प्राच्यभवे संकथिते सति । स प्राह प्रलपस्युच्चैः, किमसंबद्धमीदृशम् ? ॥६७।। ज्येष्ठस्तत्कर्मासामध्यँ, चिन्तयन्नजनित ॥४॥
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy