SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ची न्या० रघुवृत्ती Je निश्वष्टौ द्रवैः सिक्ती, बहव्यो वारा न तूचतुः । तत्पित्रोः माधुवृत्तान्तं कथितं ताबुपागतां ||१३|| वीक्ष्य राजा थसी सूरिमायराहुं तनाम च । ऊचं च भगवन् ! बालापराधः रम्यतामयम् ॥ १८ ॥ सूरणांचे न जानामि तदेवास्य च साधुभिः । मुनिनाऽऽगन्नुना स्याच्चत् कृतमित्यथ ते जगुः ||१९|| तं दर्शयत राज्ञोक्तं, दर्शिनी ध्यानवानमौ । राज्ञाऽथ प्रत्यभिज्ञातः सत्रांपंण ततश्व सः ॥२०॥ वितीर्य धर्मलाभं स प्राह 'धावक ! युज्यते । त्वद्राज्यं चंद्रमक्षीणमुल्लण्ठत्वं कुमारयोः ? ॥२१॥ नृपः प्राप्त प्रभो !ऽनेन प्रमादतास्मि सत्रपः । विधायानुग्रहं तो तु संयोजयतु सन्धिषु ॥ २२॥ मुनिरुचे व्रतं चेत्तौ गृहणीनां योजयामि तत् । राजोक्तं सम्मतं मंदः प्रष्टव्यां तु कुमारको ||२३|| वक्तुं न शकतो तो माधुवेऽहं जल्पयामि तो । गत्वा गीमंत्रितः सज्जीकृत्यांक्ती मुनिना स्वयम् ||२४|| साधुवाधालतापुष्पमतद्रां दुर्गतिः फलम् । समस्त पश्चात्तापश्चेत् तद् गृह्णीतं व्रतं युवाम् ||२५|| तावूचतुश्व नौ पश्चात्तापश्चापत्रपाऽस्ति च । प्रतिपत्स्यावहेऽवश्यं प्रव्रज्यां गुर्वनुजया ॥२६॥ गुरुभ्यस्तावनुज्ञाती, योजिती माधुना ततः । अपि व्रतं दत्तं चरतो विधिना व्रतम् ||२७|| द्विजस्तु ज्ञाततत्त्वोऽपि बलात् | प्रब्राजितोऽस्म्यहम् । इति द्वेषं गुरी विभ्रदनालोच्य दिवं ययौ ॥ २८ ॥ ईशाने भुंजतस्तस्य, भोगांश्चिह्नानि जज्ञिरे । च्यवनस्य विषण्णोऽमी, | देवीपरिव्रजन्तित ॥२९॥ नक्तमहोज्य गत्वा शक् स विदेहे जिनेश्वरम् । तत्त्राऽपृच्छत् पद्मनाभं क्वोत्पत्स्येऽहं दिवश्च्युतः ? ॥३०॥ सुप्रापबोधिर्वा नो वा?, तीर्थनाथस्ततोऽवदत् । जम्बूभरतकौशाम्व्यामुत्पत्तिस्तं भविष्यति ॥ ३१ ॥ भावी दुर्लभवोधिश्व, गुरुप्रद्वेषतो भवान् । स्यादिहलोकोपकार्यपि तस्य प्राग्भववृत्तान्तं कथयामास तीर्थकृत् ॥ ३२ ॥ स दध्यावल्पके द्वेपे, विपाको दारुणः पुनः । स्वाम्याह बहुमान्यः | ||३३|| गुरुस्तु मिथ्याज्ञानानि, निष्तन् शुद्धक्रियां दिशन् । भवान् कृन्तन् शिवं यच्छन्, परलोकोपकारकः ||३४|| तद्विषा जनितं कर्म्मातल्पमल्पमपीरितम् । स दध्यौ कम्र्म्मणः प्रान्तः कदा मेऽस्य भविष्यति ? ||३५|| भगवानाह ते भाविभवे मुकाऽपराभिघात् । बन्धोरशोकदत्ताख्याद्, बोधिलाभो भविष्यति ॥ ३६ ॥ सुरः प्राह कृतो हेतोरस्य नामद्वयं ? प्रभो ! | भगवानाह कौशाम्ब्यां, श्रेष्ठ्या सीत्तापसाभिधः ||३७|| स सवित्तोऽपि सारम्भः सदारोऽपि प्रमादवान् । नागदत्तः सुतस्तस्य स्नुषा वसुमतीति च ॥३८॥ स नार्त्तध्यानदोषेण, मृत्वा शूकरतां गतः पूर्वभुक्तप्रदेशावलोकनाज्जातिमस्मत् ॥ ३९॥ अन्यदा नागदत्तेन, प्रारब्धे दिवसे पितुः । परिवेषणवेवास्ते मले॥४०॥ सुपकार्या गृहपतेर्वेलातिक्रमभीतया । छ्न्न विशसितो मृत्वा, क्रुद्धोऽजनि कमः ॥४१॥ तत्रापि हि भवे २ बांधि दोर्लभ्ये अहंदन चरित्रं
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy