SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Pos अन्यदा चलिते सूगै, नृपौकसि म दाम्भिकः । उत्थायोपधिमादायावदत् पादौवधार्यताम् ॥१४॥ प्रतिक्रामन् स मायावी, समं राज्ञा च To सूरिणा । तयोर्मनोनिवासान्तरात्मानं समवासरत् ॥१५॥ स चोर्ध्व यामिनीयामात् मुप्तो दम्भेन दाम्भिकः । क्रमादवापतुर्निद्रां, नृपो नृपगुनश्च lol तौ ॥१६॥ अथोत्थाय स निःशंकः, कंकलोहस्य कतिनीम् । निधायोदायिनो गज्ञः, कण्ठेकुण्ठसठोऽचलत् ॥१७॥ मुक्तो G यतिरित्युदायिमारको यामिकैरयम् । रयादयादवन्तीशं, शशंस च यथातथम् ॥१८॥ विश्वस्त धार्मिक सुप्तं द्वादशाब्दवती भवान् । नृपं 10 हत्वा समागच्छन्नद्रष्टव्यमुख: शठः ॥१९।। इत्यवन्त्यधिपेनोक्त, उदायिनृपमारकः । निर्वासितश्च संसारमनन्तं पर्यटिष्यति ॥२०॥ युग्मम् ।। " बुद्धा गुधिरसेकाच्च, मूस्योऽदृष्टशेक्षकाः । वीक्ष्य तदुश्चेष्टितं दत्तालोचनाः सिद्धसाक्षिकीम् ॥२१॥ नान्यः शासनमालिन्यक्षालनोपाय । इत्यमी । स्मृतपञ्चनमस्कारास्तां गले कर्तिकां ददुः ।।२२।। युग्मम् ।। उपदेशसहस्राणि, श्रृण्वनपि स दुष्टधीः । यथा नाबुध्यतान्येऽपि, पापाः केऽपि स्युरीदृशाः ॥२३॥ इति दुर्लभबोधित्वमभव्यस्य प्ररूपितम् । अर्हद्दत्तस्य भव्यस्याप्यथैतत् प्रणिगद्यते ॥१॥ क्षेत्रेऽत्रैवाचलपुरे, जितशत्रुनरश्वरः । पुत्रोऽपराजितस्तस्य, युवराजपदस्थितः ॥२11 द्वितीयः समरकेतुः, कुमारोऽवन्तिनायकः । प्रत्यन्तनृप उद्वत्तोऽन्यदा ४ समरकेशरी ॥३॥ तं संसाध्य समागच्छन्, युवराजोऽपराजितः । धारामनिवेशस्थमाचार्य राहुमैक्षत ॥४॥ तं वीक्ष्यं जातसंबेगः, साग्रहो | व्रतमग्रहीत् । अन्यदा विहरन्नेष, नगरान्नगरीमगात् ॥५॥ तत्रावन्त्याः समायाताः, पृष्टाश्च मुनयोऽमुना । उपसर्ग विना साधुविहारस्तत्र वर्त्तते ? ॥६॥ प्रोचुस्ते भद्रको तत्र, पुत्रौ राजपुरोधसोः । उपसर्गयतः साधून्, श्रुत्वेत्याख्यद् गुरोरयम् ॥७॥ गतो गुगिराऽवन्तीमार्यो राहुगणे स्थितः । भिक्षाकाले ब्रजन्नेष, स्थापितस्तैवाच च ॥८॥ अहं स्वलब्धिकस्तन्मे, दर्श्यतां स्थापनाकुलम् । प्रेषितः क्षुल्ल एकस्तैः, 10 कुलदर्शनहेतवे ॥९॥ प्रत्यनीकगृहं गच्छन्निषिद्धः क्षुल्लकेन सः । निवृत्ते क्षुल्लकेऽविक्षत् कुमारस्यैव मन्दिरे ॥१०॥ शब्देन महता धर्मलाभितेऽन्तःपुरीजनः । गच्छेति संजया प्राह, तमवाजगणन्तु सः ॥११॥ धर्मलाभवचः श्रुत्वा, कुमारी तु तमागतौ । द्वारं पिधाय वन्दित्वा, प्रोचतुर्नृत्य भिक्षुक ! ॥१२॥ स प्राह गीत वादित्रे, विना नृत्यं कृतो भवेत् ? 1 तावूचतुर्गीतवाद्ये, करिष्यावः प्रनृत्यत ॥१३॥ भवत्वेवं मुनिप्रोक्ते, गीतवाद्ये, बितेनतुः । ताविषे विषमे क्रुद्ध, इव साधुरभाषत ॥१४॥ विज्ञानेनामुना गोपपुत्रौ मां नर्तयिष्यतः ? 1 श्रुत्वेति कुपितौ Holl साधुवधायैतावधावताम् ॥१५॥ नियुद्धकुशलः सोऽथ, साधुन्तौ सर्वसन्धिषु । वियोज्य प्रययौ द्वाग्मुद्घाट्य ध्यानमास्थितः ॥१६॥ तौ | AMAR 10 ese
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy