________________
उदायि
18 प्रतिष्ठान, ज्ञेयं मोक्षस्य दर्शनम् ।।२९०॥ मम्यक्त्वस्यास्य कः स्तोतु, महिमानं महीतले । यहिनाऽस्पफल्लं ज्ञानं. चारित्रं चातिदुष्करम् ? बाधि
10 ॥२९१॥ सम्यक्त्वमूलं तत् सर्वसंयम देशसंयमम् । भव्या ! गृहयात नृत्वस्य, फलमेतन्मयादितम् ।।२९२॥ युग्मम् ।। साधवः पुण्डरीकाद्याः, Mobदोलभ्य घ- साव्या ब्राह्मीपुरस्सगः । श्रावका भरताद्याश्च, श्राविकाः सुन्दरीमुखाः ।।२९३॥ तदा (मंघो) यः स्थापितः मोऽयं, तथैवाद्यापि विद्यते ।। 0 पुण्डरीकादिमाधूनामादिदेश पदत्रयीम ।।२९४॥ त्रिपदीमपि गामतां, द्वादशांगी जिनेशितुः । नवामदंडा आयुह्य, सूत्रयामासुग़शु ते 10
मारक २९५॥ तेषां च स्वामिनोत्थाय, वासस्थालक हरौं । अर्थसूत्रतदुभयः, मद्रव्यगुणपर्ययः ।।२९६॥ दत्तानुयोगानुजा च. गणानुज्ञा च सर्वथा ।
वृत्तम् क्षिप्ताः शक्रादिभिर्वासा, दुन्दुभिध्वनिपूर्वकम् ।।२९७॥ युग्मम् । सम्पूर्णायां च पौरष्यां, बलिक्षेपादनन्तरम् । देवच्छन्द थित नाथे, गणशा 3 देशनां व्यधात् ॥२६८॥ अथ च गोमुखपुण्यजनेन चान्तिकजुषा च सदाऽप्रतिचक्रया । विहरति स्म विभुः मरिच्छदा,
भविकलोकविबोधनहेतब ॥२९९॥ Joila प्रथमबोधिदश्रीयुगादिजिनचरितमभिधायाभव्यत्वात् सदाऽप्यप्राप्तबाधेनुदायिनृपमारकस्य दृष्टान्तः प्रोच्यते, तथाहि-पुरा १ राजगृहेशस्य, श्रेणिकस्यांगभूरभूत् । कोणिकः कोणितारातिजातिश्चमापुरीपतिः ॥१॥ उदायिनामाहर्द्धाभ्रचण्डांशुरमण्डयत् । तत्पुत्रः
पाटलिपुत्रपुरं चैत्यालिमालितम् ॥२॥ जिगीषुः स च जागति, राजद्वादशके यथा । दूतद्वादशकेऽप्येवं, चतुद्दीनाद्युपायवित् ॥३॥ गृह्णन् २१ पर्वतिथिष्वेष, पौषधं दुरितौषधम् । श्रृणोति सूरीनाकायँ, स्वस्यावासे च देशनाम् ।।४॥ न स्फुरन्ति च तद्गुप्तसंदासत्रस्तमानसाः । पाप्मानः
प्राज्यराज्यस्य, प्रबला भूमिपा इब ॥५॥ तेन चाच्छिन्नराज्यस्यान्यदा कस्यापि नन्दनः । अवन्तीशं थितोऽवोचतं सातंकमुदायिनः ॥६॥ यदि | त्वं मम साहाय्यं, विधत्से तत्तव द्विषम् । हन्मि तस्यानुमत्याऽसौ, ययौ पाटलिपुत्रकम् ।।७।। उपायान् सुबहूनेष, हननार्थमुदायिनः ।। पश्यन्नपश्यदायातोऽथातः सूरीस्तदौकमि ।।८॥ घातायोदायिनो मानी, तमुपायं विचिन्तयन् । सूरीन् साश्रुदृगभ्येत्य, वन्दित्वा याचितं वतम् ॥९॥ मायिको मायिकी चेष्टां, वाचिकी च विपंचयन् । सुन्दरां सूरिभिः सोऽथ, दीक्षित: शिक्षितः क्रियाम् ॥१०॥ छन्नमन्यपदे श्रृण्वन् बापाविलविलोचनः । सूरिव्याख्याक्षणे कस्य, चित्तमा न स व्यधात् ? ॥११॥ इत्थं मायाविनस्तस्य, परिपालयतो व्रतम् । जजिरे द्वादशाब्दानि, न तु केनापि लक्षितः ॥१२॥ सूरिभिः पर्वसु क्षमापगृहे कथयितुं कथाम् । यद्विनीतो विनीतोऽपि, न स द्वादशवत्सरीम् ॥१३॥10॥४०॥