________________
26तुच्छबत्म ! में बमोपमः ॥६||वं वदन्या ग्वामिन्यां, समक: जमक: समम् । ममता बनी नाडगामेन नना नमन Toh कलापकम् ।। आद्येन कवलोपनिजिनेन्द्रग्ब निबंदिता । द्वितीयेनात्र शालाया, चक्रोस्पतिः प्रमादन: न पारितोषिक दन्ना,
प्रेष्याथ स्वामिनी जगौ । दिष्ट्या मंवयं मे दवि !, मूनोः केवलदं भवात् ।।०६८॥ हृद्याऽपि चिन्तनीया था, वचनानामगोचग । LOJ कापालिकोनग मिद्धिरभूत्त्वत्तनुजन्मनः ॥२६९।। उक्त्वेति तां गजं राजबाह्यमारोह्य चान्सुकः । सर्वद्धयां चलितो नन्तं, जिनेशं 10
भरताधिपः ॥२७०॥ वीक्ष्य दलात दूरादेप साह पितामहीम् । शूगते लत्युतम्याग्रे, देवदेवीजयध्वनिः ॥२७१॥ देवदुन्दुभिनादव, गीतगन्धर्वनिर्मितः । म एष च विमानानां, किंकिणीगणनिक्वणः ॥२७२॥ तत्तदित्यादि श्रृपवत्या, दिव्यहाश्रुसम्लवैः । विलीना नीलिका शोकाश्रुजा किल निरोधतः ॥२७३|| विशेषकम् ।। यथा क्षाराम्बुजो जीवः, स्वादुनीरे न जीवति । तथा शोकाश्रुजा नीली, नानन्दहर्षवाष्पतः ॥२७४।। अर्हल्लक्ष्मी ततः स्पष्टं, दृष्ट्वा स्वतनुजन्मनः । अत्यन्तत्यक्तमोहाग्रे, सुते मोहं मुमोच च १२७५॥ पश्यंती चाहती लक्ष्मी,
तन्मयत्वमवाप सा । आरूढा क्षपकश्रेणिं, गजारूढाऽपि भावतः ॥२७६॥ क्रुद्धाऽम्बा त्रिजगभर्तुर्दर्शनावृतिमंतुना । दुष्टान्यष्टापि कर्माणि, ४४ मन्ये युगपदच्छिनत् ॥२७७॥ अन्तकृत्केवलीभूय, भूयःसुखमयं पदम् । जगाम प्रथमः सिद्धोऽवसर्पिण्यामभूदयम् ॥२७८॥ भ्रान्त्वा वर्षसहस्त्रे
पार्जितं क्लेशेन केवलम् । भक्त्यैव दृषभो मातुर्निभृतं प्राभृतं व्यधात् ॥२७९|| कृतां केवलसूदेन, सिद्धिं रसवती पराम् । अम्बामभोजयद् वृद्धां, प्रथमं प्रथमो जिनः ॥२८०॥ सर्वसंगपरित्यागं, मत्पुत्रो-यत्कृतेऽकरोत् । सा सिद्धिः कीदृगस्तीति, द्रष्टुं साऽग्रे गता किल ॥२८१॥ सम्पूज्य च वपुस्तस्याः, क्षिसं क्षीरार्णवे सुरैः । पूजा ततःप्रभृत्येव, प्रवृत्ता मृतवर्षणः ॥२८२॥ तद्भक्तिलीनस्तत्सिद्धिगतैश्च भरतो नृपः । खेदेन प्रमोदेनापि, व्यानशे मानसे समम् ।।२८३।। अथ सन्त्यज्य राज्यस्य, चिह्नान्यनाय भूपतिः । मध्येसमवसरणं, स द्वारोत्तरयाविशत् 11२८४॥ प्रदक्षिणात्रयं दत्त्वा, स्तुत्वा नत्वाऽपि च प्रभुम् । निषसाद स शक्रस्य, पृष्ठे शक्र इवापरः ॥२८५॥ पंचत्रिंशदतिशयजुषा बोधपुषा व्यधात् । सर्वभाषानुगामिन्या, भारत्या देशनां प्रभुः ॥२८६॥ पुरा न प्रापि न प्राप्योः भवे भाविनि यो जनैः । स कर्मविवराद्धर्मः प्राप्तः किं न विधीयते ? ॥२८७॥ स च धम्मों द्विधा सर्वसंयमो देशसंयमः । सम्यक्त्वमुल एवायं, द्वेधाऽपि सफलो भवेत् ॥२८८॥ देवेऽर्हति गुरौ साधौ, धर्मे सर्वजदेशिते । या बुद्धिनिश्चिता तद्धि, सम्यक्त्वमभिधीयते ॥२८९॥ दुमस्येच दृढं मूलं, धाम्नो द्वारभिवामलम् । पोतस्येव