________________
T
ना०
धुउत्त
J!
|
स्वपुरमागतम् । गृहशोभादिषु व्यग्रो, नानमं ध्यानमन्दिरम् ॥ २४० ॥ वहली बहुलीभृतं खेदं वितनुतेऽधुना । अदादक्षम्य में तक्षशिला मनमि लाधनम् ॥ २४१ ॥ स शोचन्नित्यमात्येन, प्रत्यबोधित सादरम् । यदेव ! देवदेवः स नैकत्र क्वापि तिष्ठति ॥ २४२॥ धातिनां कर्म्मणामेप. घातकानामविश्वसन् । यतते तद्विघाताय स्वसंघाताय न त्वयम् ॥ २४३ ॥ तदमुद्रां प्रभोः पादमुद्रां प्रभुमिव प्रभो ! | अभिवन्दस्व तन्दस्त्र, समृद्धयोज्झितखेदितः ॥ २४४ ॥ तेनेत्युक्तः स्वयं चैप, विचारचतुरो नृपः । ननाम क्रममुद्रां ताममुद्रां भक्तिमादधत् ॥ २४५ ॥ प्रभुक्रमप्रतिच्छन्दाक्रमं त्रातुं मणीमयम् । चक्रे चक्रं सहस्रारं सहस्रांशुमिवापरम् ॥ २४६ ॥ विहृत्य नानादेशेषु मौनवान् भगवानपि । | मोहादिभिरयोध्योऽयमयोध्यायां समागमत् ॥ २४७॥ तत्र च रिमालोद्यानेऽशोक्तरोग्य । कृताष्टमतपाः स्वामी, प्रतिमायामवस्थितः ॥ २४८ ॥ तत्रास्य फाल्गुनश्यामैकादश्याभुत्तरक्षगं । विधी केवलमुत्पेदे, घातिकर्मक्षये विभोः ॥ २४९ ॥ तत्र पर्वणि सर्वेऽपि, सुपर्वेशाः समाययुः । जज्ञे समवसरणं च वप्रत्रितयबन्धुरम् ॥ २५० ॥ एकयोजनमाना भूर्मृष्टा वायुकुमारकैः । सिक्ता मेघकुमारैः सा, मलिलैश्व | सुगन्धिभिः ॥ २५१ ॥ व्यन्तरैः कुट्टिमं चक्रे, स्वर्णरत्नमणीमयम् । तैः पुष्पप्रकरैः सोऽधोमुखवृन्तो विनिर्ममे ॥ २५२ ॥ कल्पज्योतिर्भवनत्रिदशा मणिरत्नकनककपिशीषैः । रत्नस्वर्णश्वेतैः ससृजुर्व प्रत्रयीं मध्यात् ॥ २५३ ॥ अन्तस्त्रिकोशचैत्यद्रोरधः सिंहासनानि च । देवच्छन्दौ द्वितीयस्य, वप्रस्याभ्यन्तरे तथा ॥ २५४ ॥ बहिश्चक्रं च पद्मस्थं, विचक्रुर्व्यन्तरामराः । द्वाःस्थाः स्वर्गिवनज्योतिर्भवनाः प्राक्क्रमात् स्थिताः ॥ २५५ ॥ यतिस्वः स्त्रीयतिन्योऽग्नौ, त्रिधा देवास्त्वरक्षसः । तन्नार्यो मरुतोऽस्त्रेऽस्थुरीशाने स्वर्गितः स्त्रियः ॥ २५६ ॥ वसुपद्मेषु नवसु न्यसन्नंत्री ततः प्रभुः । चतुर्देवनिकायानां, कोटिभिः परितो वृतः ॥ २५७ ॥ प्रविश्य पूर्वद्वारेण, चैत्यवृक्षप्रदक्षिणाम् । कृत्वा च प्राङ्मुखः सिंहासने स समुपाविशत् ॥ २५८ ॥ व्यन्तराः प्रतिरूपाणि, दिक्त्रये त्रीणि च व्यधुः । प्रातिहार्याणि सर्वाणि, प्रकाशानि च जज्ञिरे ॥ २५९ ॥ सौधर्मेन्द्रः समेत्याथ, स्तुत्वा शक्रस्तवेन च । प्रणम्य च नृदेवानां पुरतः समुपाविशत् ॥ २६० ॥ इतोऽपि च विनीतायां, विनीतो भरतो नृपः । प्रातरेव समायातः, प्रणन्तुं स्वां पितामहीम् ॥२६१ ॥ तां पुत्रविरहात् श्रान्तां प्रोद्भूतेक्षणनीलिकाम् । ज्येष्ठः पौत्रः प्रणमतीत्युक्त्वाऽग्रे
श्री ऋषभ चरित्रं