SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ श्या झात्वा भोगफलं स्वस्य, कार्म शक्रनोत्सवः । सुमंगलासुनंद ते, पगाज्जिनस्ततः ।। ६५ ।। चैनपटा बनशानात, गर्म हत्या गर्माना । प्रव्रज्या सर्वार्थसिद्धितः प्राप्ती, जीवौ तौ बाहुपोटयोः ।।१६६।। सुनन्दापि च गानन्दा, नत एवागतौ धौ । तो मुवाहमहापाटावावरकर श्रोप्रा- १६७॥ आद्या चर्तुदश स्वप्नान, प्रेक्ष्य स्वाम्युक्तक्रितम् । भरनाख्यं सुतं ब्राह्मी, पुत्री युग्ममसूयत ।।१६८।। सुनन्दा बाहुबनिन, गुन्दरः । न्मीयवृत्तौ च सुमंगला । पुनरेकोनपञ्चाशत्सुतयुग्मान्यसूयत ।।१६९।। अथ कल्पद्रुमाभावात्. युग्यैः कलहनर्मिथः । स्वामी व्यत्रांप साह, राजा ॥३५॥ शास्ति प्रजां ननु १७०॥ स याचतां च श्रीनाभेस्तानि गत्वैत्य तं जगुः । दत्तो देव ! नृदेवस्त्वमेव सेवकवत्सलः ॥१७१।। तदाज्ञयाभिपकार्थ, युग्मानि पयसे ययुः । शक्रोऽप्यासनकम्पेन, तज्झात्वा प्रभुमभ्यगात् ।।१७२।। तस्य सिंहासने कृत्वाऽभिषेकं तीर्थवारिभिः । विभुव्यभूषयद्वस्वैर्भूषणश्च ऋषभप्रभुः ।।७३।। युग्मान्यपि विचार्याम्बु, स्वामिनः पादयोHधुः । शक्रेण तद्विनीतत्वात्, पूर्विनीति कारिता ।२७४॥ नवयोजविस्तारा, 3 दैध्ये द्वादशयोजना | धनदेन विधायैषा, धनैर्धान्यैश्च पूरिता ॥२७५॥ विंशतौ पूर्वलक्षाणां, जातायां जन्मतः प्रभुः । अयोध्येत्यपराख्यायां,8 । तस्यां पुर्यभवनृपः ॥१७६|| कालस्य स्निग्धरूक्षत्वाट्, द्रुमेष्वग्नो समुत्थितं । कारवः कुम्भकाराद्याः, स्वामिना चक्रिरे ततः ।।१७७|| भरतस्य कला बाहुबलेरश्वादिलक्षणम् । लिपी याच सुन्दर्या गणितं चादिशद्विभुः ॥१७८|| तथा चारक्षकानुग्रान्, भोगामन्विनियोगिनः। राजन्यान् त्वयि (देश) खण्डेशान्, क्षत्रियान् पत्तिमात्रकान् ।।१७९॥ चतुर्धेवं विधायैतान, कृत्वाऽश्वेभादिसंग्रहम् । त्रिषष्टि पूर्वलक्षाणि, राज्यं प्रभुरपालयत् ॥१८०॥ एकदा च वसन्तर्तावुद्यानं गतवान् विभुः । जनं प्रमादिनं वीक्ष्य, निजचेतस्यचिन्तयत् ॥१८१।। विषयेषु M कषायेषु, निद्रासु विकथास्वपि । मद्ये च निरतो लोको, माद्यत्युच्चैः प्रमाद्यति ।।१८२।। अर्थेष्टसंगतारुण्यजीवितादि चलाचलम् । जाननपि न जानाति, जनो मोहविमोहितः ॥१८३।। व्यवहारः स्फुटीचक्रे, यथा मोहमयो मया । मोहद्रोहकरं तद्वत् परमार्थ प्रकाशये ।।१८४|| ध्यायन्नेदं च विज्ञप्तो, विभुलॊकान्तिकामरौ । अयोध्यानायकं चक्ने निच्छतं भरतं बलात् ।।१८५।। देहलीदिशमातक्षशिलं बाहुबलेरदात् । शेषाणामप्यशेषाणां, सुतानां नीवृतः प्रभुः ॥१८६।। आवर्ष प्रातरारभ्य, प्रातराशादृदौ विभुः । कोटीमेकां सुवर्णानां, लक्षाण्यष्टौ च नित्यशः ।।८७।। जन्मदिनयोः स्वामी, वनंगामी बताय सः । याप्ययानाधिरूढः सन्, स्तुतः सुरनरेश्वरैः ।।१८८॥ दिव्यातोघरवैः सिंहनादैर्जयजयस्वनैः । शब्दाद्वैतऽप्सरःशक्रनदत्तेनक्षणः क्षणम् ।।१८९।। भरतादियुक् सिद्धार्थवनेऽशोकतरोरधः । विमुच्य ४ कषायेषु, निद्रासु विकथास्वपि । म व्यवहारः स्फुटीचक्रे, यथा मारत बलात् ॥१८५।। देहलीदिशमा HO ॥३
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy