SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ श्री नज्या० श्रीप्र वृत्त - ३४॥ ॥२३९॥ गत्वा मेरुं ततः स्नानशिलायां पाण्डुके बने सिहासनमलचक्रे, शक्रोऽङ्कस्थापितप्रभुः ॥ १४० ॥ युग्मम् ॥ अन्येय नव सुर्यन्दू, विशर्तिभुवनाधिपाः । द्वात्रिंशद् व्यन्तरेन्द्राश्च चतुःषष्टिः पुरन्दराः ||१ ४१ || सौवर्णे राजते रत्नैः स्वर्णरूप्यमयैरपि । स्वर्णरत्नरूप्यमये, रूप्यरत्नमयैरपि ॥१४२॥ स्वर्णरत्नमयैरित्थं कलशैर्मृन्मयैरपि । तेऽष्टोत्तरसहस्रेण प्रत्येकं स्नपर्यन्त न ॥१४३॥ विशेषकम् ।। आरणाच्युतकल्पेन्द्रः, पूर्व स्नात्रं विलेपनम् । आरात्रिकं च कुरुत्. द्वार्षाष्टर्वासवास्ततः ॥१४४। सौधर्मेन्द्रस्तनश्चेशानेन्द्रोत्संगस्थितं प्रभुम् । चतुर्वृषभस्तत्क्षरत्पयोभिरष्टभिः ॥ १४५ ॥ कृत्वा स्नानं निरं गात्रं, प्रमार्ण्य च विलिप्य च । वस्त्राद्यैः पूजयत्वाऽऽरात्रिकं कृत्वा च तुष्टुवे ॥ १४६ ॥ युग्मम् ॥ नमस्तुभ्यं परमज्योतिषे नमः । नमोऽस्तु ब्रह्मरूपाय नमोऽस्तु परमेष्ठिने ॥२४७॥ सर्वार्थसिद्धं पृथ्वीं च तुलायां विधृते हृदा । आया लघुच्चैरन्याधो, गुरुस्त्वदवतारतः ॥ १४८ ॥ दीपत्रयमुषे तुभ्यं ज्ञानत्रयजुषे नमः । विश्वकविदुषे नित्यं, रत्नत्रयपुषे नमः ॥ १४६ ॥ चिन्तामणिरत्नश्माऽसि कल्पशाखीव जंगमः । अपशुः कामधेनुस्त्वं कामकुम्भः सचेतनः ॥ १५० ॥ द्युम्नसंचयसंकाशं गतप्रद्युम्नमर्थये । सदैव देव! मे भूयादतुष्ठेयः ( नमः शुभ) वति त्वयि ॥ १५१ ॥ स्तुत्वैवं पञ्चरूपः सन्, प्रभुमातुरूपानयत् । अवस्वापनिकां हत्वा प्रतिच्छन्दमपानयत् ॥१५२॥ विमुच्योच्छीर्षके क्षौमयुगलं रत्नकुण्डले । प्रभर्दृष्टिविनोदायो' पर्यधाद्रत्नगेन्दुकम् ॥१५३॥ स्वर्णरत्नादिकं सारं वस्तु श्रीदो न्यधाद् गृहे । सुधां सुधाधसां नाथोऽस्तन्यपस्यांगुले प्रभोः ॥१५४॥ जिनस्य जिनमातुश्च योऽवमं चिन्तयिष्यति । तस्यार्यमञ्जरीवाशु सप्तधा भेत्स्यते शिरः ॥ १५५ ॥ इत्युक्त्वाऽप्सरसः पञ्च धात्रीत्वे न्यस्य सोऽगमत् । सर्वे नन्दीश्वरे यात्रां कृत्वा जग्मुर्यथाऽऽगतम् ॥ १५६ ॥ तमिन्द्राद्यागमं नाभेरमरुदेवा न्यवेदयत् । प्रातश्च मुदितो नाभिर्नृपो जन्मोत्सवं व्यधात् ॥१५७॥ पूर्व दृष्टो वृषः स्वप्ने, प्रभूर्वोलञ्छने च सः । ध्यात्वेति वृषभो नाम, पितृभ्यां विदधे प्रभोः ॥ १५८ ॥ सुमगलेति, कन्याया युग्मजायास्तु निर्मितम् । न्यूनवर्षे विभाविक्षुपाणिः शक्रोऽन्यदाऽऽगमत् ॥ १५९ ॥ शैत्यमेतद्रसः कर्त्ता, तपस्तप्तस्य मे तदा । ध्यात्वाऽर्थं च त्रिकालज्ञः स्वामीक्षु, | स्वकरेऽकरोत् ॥ १६० ॥ वंशेऽस्येक्ष्वाकुरित्याख्यां कृत्वा शक्रो दिवं ययौ । पीडिता अपि यद्वंश्या, मधुरत्वेऽधिकाधिकाः ॥ १.६१ ॥ उत्तरेभ्यः कुरुभ्यश्च प्रत्यहं स्वामिनः कृते । फलानि क्षीरवार्द्धेश्च जलान्यानिन्यिरे सुराः ॥१६२ ॥ रूपेणाप्रतिरूपस्य, प्रतिरूपं प्रभोरभूत् । दर्पणस्य जगत्त्रय्या, सोध अन्ययुग्मै सुनन्दाख्या, तत्रारी नाभयेऽर्पिता ॥१६४॥ I श्री ऋषभ चरित्रं ||३४||
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy