SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ३॥ ऽश्मगर्भरुक् । ऊमिकेयं नदादित्या (सीता) राजस्य गण्डनम् ॥ १.१५ ॥ अथ प्रभुत्वं विभागे, श्रीनाभौ युगधर्मिणाम् । सपञ्चाशीतिपक्षेषु, तृतीयारकवर्त्तिषु ॥ ११६ ॥ चतुःसमन्विताशीतिपूर्वलक्षेष्वशेषतः । शेषेष्वाषाढतुर्येऽहिन, श्यामां वैश्व गते विधी ।।११७॥ जीवः श्रीवज्रनाभस्य, च्युत्वा सर्वार्थसिद्धितः । कुक्षौ श्रीमरुदेवायाः, स्वामिन्याः समवातरत् ॥१.१८ ॥ वृषभसिहश्रीदामेन्द्रर्कध्वजघटान् सरः । अब्धिं विमानरत्नौघवणीन् स्वप्नानवैक्षत ॥ ११९ ॥ सुखमस्यावतारेऽभून्नारकाणामपि क्षणम् । प्रबुद्धा नाभये स्वग्नान् मरुदेवा न्यवेदयत् ॥ १२० ॥ तद्विचारप्रवृत्तस्य नाभेः शक्रादयस्तदा । एत्य नत्वा जिनोत्पत्तिमाख्याय च दिवं ययुः ॥१२१ ॥ काले चैत्रासिताष्टम्यामुत्तराषाढया युते । विधौ युगलधर्माणां देवी सुतमसूत सा ॥१२२॥ अभूद् दुन्दुभिनिर्घोषो, मुदितं नारकैरपि । आसीद्विश्ववयोद्योतो, दातो वाति स्म शीतलः ॥ १२३ ॥ अथासनप्रकम्पेन, प्रयुक्तावधयस्तदा । षट्पंचाशदिक्कुमार्यः सूतिकर्म्मार्थमभ्यगुः ||१२४ ॥ अष्टाधोलोकवासिन्यः, 'संमार्जनकपाणयः । अष्टोर्ध्वलोकवासिन्यो, जलवृष्टिकपरायणाः ॥ १२५ ॥ पौरुस्त्यरुचकादायुरष्टौ दर्पणपाणयः । अपाच्यरुचकाटष्टौ भृङ्गारैरुपशोभिताः ॥१२६ ॥ प्रतीच्यरुचकादष्टौ तालवृन्तस्फुरत्कराः । उदीच्यरुचकादष्ट, प्रोल्लसच्चामरैः करैः ॥१२७॥ विदिग्भ्यो दीपिकाहस्ताश्चतस्त्रो दिक्कुमारिकाः । रुचकद्वीपतधेयुश्चतस्रः शस्त्रपाणयः ॥ १२८ ॥ एताच मिलिताः सर्वाः सूतिकासदनान्तरे । याम्यपूर्वोत्तरस्थेषु, रमभागेहेषु कुर्वते ॥ १२९ ॥ अभ्यङ्ग स्नपनं रक्षा, जिनस्य जननीयुजः । पश्चात्तिष्ठन्ति गायन्त्यस्तद्गुणान् गणनातिगान् ॥ १३० ॥ युग्मम् ॥ अथासनप्रकम्पान्तु घण्टानादादनाहतात् । शक्रादयो जिनोत्पत्तिमवधेश्च विजानते ॥ १३१ ॥ अथ प्रथमकल्पेन्द्र - । शक्रसिंहासनासनः । विमुच्य पादुके दत्त्वा सप्ताष्टानि पदानि च ॥ १३२ ॥ सन्मुखान्यर्हतो भक्त्या, पञ्चांगस्पृष्टभूतलः । योजयत्वा करौ शीर्ष स्तुत्वा शक्रस्तवेन च ॥१३३॥ लक्षयोजनमानेऽथ विमाने पालकाभिधे । आरुह्य सपरीवारो, गत्वा नन्दीश्वरेऽत्र च ।। १३४|| संक्षिप्य तद्रिमानं द्राग्, जिनजन्मगृहादथ । ईशानकोणे संस्थाप्योतीर्य चानमति प्रभुम् ॥१३५॥ कलापकं ॥ ततः प्रदक्षिणीकृत्य, भगवंतं समातरम् । मूर्ध्नि बद्धाञ्जलि स्तौति, जिनस्य जननीमिति ॥ १३६ ॥ अज्ञानध्वान्तविध्वंसध्वान्तारातिसमाकृतिम् । जिनं जनयितुं देवि ! पूर्वाशासन्निभे जय ॥१३७॥ इति स्तुत्वा प्रतिच्छन्दं, देवीपार्श्वे विमुच्य च । अवस्वापनिकां दत्त्वा, पंचरूपधरोऽभवत् ॥१३८ || जिनमेकेन रूपेण, विभ्रत् छत्रं परेण च । द्वाभ्यां च चामरे गृह्णन् पञ्चमेन पवि धरन् ॥३३॥
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy