SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ॥३ ॥ ईशानचन्द्रमाचन्द्रवाना पूरपराजिता ॥१०॥ तस्यां नन्दनटासस्य, श्रेष्ठनस्तनयोऽशल: । नाम्ना सागरचन्द्रोऽस्त्यशोकदत्तश्च तत्परता श्री कपभ प्रवज्या० ॥५१॥ समित्रेणान्यदोशाने, तनया तेन मोनिता । चौरेभ्यः पूर्णभद्रेभ्यकन्यका प्रियदर्शना ॥९२॥ मिथस्तन्मिथुनं हां, मन हयोगमागतम् । ( नारत श्रीघा- अगेनेवांगयोगेषु, स्वं स्वं सदगमागमत् ॥९३।। तज्झात्या सागरः पित्रा, रहस्येवर्गाशष्यत । युज्यते वाणजां वत्स !, न वनिांदक्रमक्रम : मीयवृत्ती ४॥९४॥ मैत्री चाशोकदत्तेन, धूर्तेनानेन नोचिता । पितरं क्षमयागास, रवमाग : सागरस्ततः ।।९५।। पिता सागरचन्द्र द्राग, भावनः कन्ययाऽनया । व्यवाहयत् तयोः प्रीन्या, गिथः कालोऽत्यगाट बहुः ॥१६॥ अशोकनायटैकान्ते, प्रार्थिता प्रियदर्शना । आक्रोशन्ती मनी सा तु, तं गृहानिरवासयत् ।।९७॥ दृष्ट : गाना: पाष्ट , सागरेण त कारणम् । त्वत्पल्या प्रार्थितो नंष्ट्वा , निर्गतोऽस्मोति सोऽवदन् ।।१८।। सागरस्तं ततः प्राह, विपाट मा कृथा वृथा । स्त्रियो हि चलचित्ताः स्युर्वयस्य ! त्वं तु निर्मल: 11९९11 प्राग्वत्तौ स्तः श्लथनहः, सागरोऽभूत् प्रियां पनि । मा भूइँटोऽनयोर्मतः, सेति भर्ने शशंस ना ||१००।। कालेन सागरो मृत्ता, प्रियदर्शनया सह । तृतीयारे ऽवसर्पिण्या:, शेयपल्याष्टभागके ।।१०१|| जम्बूद्वीपस्य भरतक्षेत्रा. दक्षिणेऽजनि । सिन्धुगंगान्तरावन्यां युग्यो तपनतुल्यरूक् ।।१०२॥ मावयाऽशोकदत्तोऽपि. तत्रैवेभः सुरेभरूत् । अभूदन्योऽन्यवीक्षातो, जाता जातिस्मृतिस्तयोः ।।१०३।। आनन्छनाप तेनैप. निजस्कन्धेऽधिरोपितः 1 भ्रमन् मुन्द्रालिभिगीता, नाम्ना विमलवाहनः ॥१०४॥ तथा यत् स्वल्पटुष्कृते, कृते विवदतां मिथः । युग्मिनां कथितस्तेन राजधर्मस्ततश्च तैः ११०५|| स एवं | विहितो राजा, हा त्वया दुष्कृतं कृतम् ?, । ब्रूत्वा नयाद् ऋजुत्वेन, तान्यन्यायात् न्यपेधयत् ॥१०६।। तस्य चन्द्रयशोनाम्नी. पत्नी १ युग्ममजीजनत् । चक्षुष्पाश्चन्द्रकान्ता च, ताभ्यां नाम कृतं तयोः ||१०७॥ युग्मम् ।। प्रपाल्य षण्मासानभूद्विमलवाहनः । सुपणेष्वथ नागेषु, तत्पत्नी हस्तिना समम् ।।१०८|| चन्द्रकान्ताऽथ चक्षुष्मत्कान्ता युग्ममसूयत । यशस्वीच सुरूपा च, तयोमि विनिर्ममे ।।१०९।। सुपर्णनागयोर्जातो, पिताऽम्बा च यथाक्रमम् । यशस्विराज्ये माकारनीतिर्जाता द्वितीयका ॥११०।। अभिचन्द्रः प्रियंगुश्च, तयुग्ममजायत । यशस्व्युदधिषु प्रान्ते, जज्ञे नागेषु तत्प्रिया ॥१११॥ अभिचन्द्राद द्युग्मं, चक्षुष्कान्ता प्रसेनजित् । धिक्कारनीतिस्तद्राज्ये. ॥३२॥ तपित्रोः पितृवद्गतिः ।।१२॥ श्रीकान्तं मरुदेवं च, प्रसेनजितजीजनत् । स्वयं द्वीपकुमारेषु, कान्ता नागेषु चाभवत् ११३॥ मरुदेवादभून्नाभिर्मरुदेवी य युग्मकम् । सोऽपि द्वीपकुमारेषु, जज्ञे नागेषु. तत्प्रिया ॥११४।। नाभिः स्वर्णसनाभिश्च, मरुदेवा
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy