SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ शिबिका वस्त्रभूपणामुद्विभुः ॥१९०॥ विशेषकम् ।। शक्रो दृष्यं निधायाशे, लून मुष्टिचतुष्टये । केशानां पंचमी मुष्टि, प्रभुपार्श्व व्यमानयन 10 श्रीपा MIR९१ ।। प्रतीक्ष्य देवदूष्येण तन्य मुष्टिचतुष्टयम् । क्षिप्त्वा श्लोराणवेऽभ्येत्य, तुमुलं च न्यवारयत् ।।१९२।। कृतमिद्धनमस्कारः कृनपटतपाः ( चरित्रं प्रभुः । सावध व्युत्सृजन सर्व, चारित्रं प्रतिपन्नवान् ।।१९३॥ नारकाणामपि नः, प्रीतिरंगतर्रागतम् । कुर्वन्नादिजिनो ज्ञानं, मनःपर्यायमासदत् । यवृनौ ॥१९४॥ तदा कच्छमहाकच्छमुख्यया स्वामिना सह । बतु सहस्स्या भूपानां. बतमग्राहि सायहम् ।।१९५।। नत्वा गते सुतस्वर्गिवाते विहरता वने । पारणे प्रापि नो लोकाद्, भिक्षा भिक्षानभिज्ञतः ।।१९६॥ भ्रमे तथाप्यनार्नर, प्रभुणा क्षुत्तृषातुराः । प्रभोरनुचरास्ते तु. गंगान्तेऽस्थुः फलाशनाः ।।१७।। अथ कन्छमहाकच्छात्मजौ प्राग् वि (क् क्वापि) निर्गतौ । तदा नििवनम्याख्यौ, पित्रान्तिकमागतौ ।।१९८१ कायत्वाऽखिलं ताभ्या, प्रहिती भरतं प्रति तावूचतुर्न नाभेयादपरं कुर्वहे प्रभुम् ।।१९९।। इत्युदित्वा च गत्वा च, नत्वा स्वामिनमूचतुः । धरित्री क्षेत्रमात्रापि, नाथ ! दत्ता कथं न नौ ? ॥२००॥ विज्ञप्येति भुवं नीरैः, सिक्त्वा पुष्पैः प्रपूज्य च । कृष्टासियष्टी तौ देवदेवसेवा विनेनतुः ॥२०१॥ कलापकम् । स केवलिसमुट्याद्विःसप्तसमयक्रियाम् । संज्ञयेवादिशन् रेजे, मध्यस्थस्तत्कृपाणयोः ।।२०२।। धरणोऽथान्यदाऽऽयातो, विभु नत्वा जगाद तो । को युवां ? हेतुना केन जिनं निष्किचनं श्रितौ ? ॥२०३।। तावूचतुरये ! स्वामिभृत्यावावां ससंगरम् । सेव्योऽयमेव नान्योऽत्र, जन्मन्यस्यांगभूरपि ॥२०४।। दृक्कर्णशस्तदाकण्यं, तत्प्रतिज्ञा प्रशस्य च । स्वामिसेवाफलं विद्याधरेन्द्रत्वं तयोरदात् ।।२०५॥ रोहिण्याद्यष्टचत्वारिंशत्सहस्रमवाप्य तौ । विद्यानां पाठसिद्धानां, वैताढ्ये धरणेन्द्रतः ॥२०६॥ कृत्वाऽथ दक्षिणश्रेण्या, पुरीः पंचाशतं नमिः । विनमिश्चोत्तरश्रेण्यां, षष्ट्रि राज्यं प्रचक्रतुः ।।२०७॥ युग्मम् ।। पारणार्थी प्रभुर्धाम्यनयाट्रजपुरेपऽन्यदा । यत्र ४ Toll बाहुबलेः पुत्रो, राजा सोमप्रभाभिधः ॥२०८।। श्रेयांसेनास्य पुत्रेण, प्रातः स्वप्ने विलोकितः । मेरुः श्यामः सुधाकुंभैः . प्रक्षाल्य प्रोज्ज्वलीकृतः ॥२०९॥ प्रातः स्वप्ने सहस्रांशो!सहस्रं परिच्युतम् । सुबुद्धिश्रेष्ठिनाऽथैक्षि, श्रेयांसेनात्र योजितम् ॥२१०॥ दृष्टः सोमप्रभेणापि, स्वप्ने रुद्धो महाभटः । शत्रुभिस्तान् विजिग्येऽसौ, साहाय्यान् मत्तनूभुवः ॥२११।। श्रीसोमप्रभुराजस्य, सौधे ते ॥३६। मिलितास्त्रयः । व्यचारयश्चिरं चारु, श्रेयांशस्यान्ति किञ्जन ||२१२॥ अथ स्वस्वाश्रयस्थेषु, तेषु श्रेयांशवेश्मनि । आयनुपायनस्येक्षुरसकुम्भाः सहस्रशः ॥२१३॥ तानालोकयता तेन, दुरात् स्वामी पुरो धमन् । अग्रहन स्वर्णरत्नादिदानादि जनतः ॥२१४॥ श्रेयासन
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy