________________
स्वकुटुम्बस्य निखिलं दर्शयाम्यदः ॥४॥ कुटुम्बेन स चार्ज शावायी एय ॥५॥ कदापि सोऽपि तच्छिद्रं पुनरेव निरीक्षते । न तु गानुष्यतो भो मानुष्यं लभते पुरः॥६॥
अथ युगदृष्टान्त: देवः कोऽपि युगं प्राच्यां प्रतीच्यां समिला गुनः । स्थापयेदथ सा भृष्टा जातां ॥ वा भटारेव (अस्थिरे च तटादेव) पारितोऽपि चलाचला । युगे चलाचले योगं लभते न कथंचन ॥ २ ॥ युग्मम् || प्रचण्डवातवीचीएम 'प्रेरिता सा कथंचन । युगे प्रविशेन् न तु दैवान्, नृत्वाद्भष्टाः पुनर्वृताम् ॥३॥
7
अण परमाणुदृष्टान्तः- तथाहि त्रिदशः कक्षिदारसेन दृषन्मयम् । स्तम्भं महान्तमुच्चूर्य, दृग्निशेषानभं व्यधात् ॥ १ ॥ तच्चूर्ण स समादाय, तूर्णं गत्वा सुराचले । चूलिकायां चटत्वा च नलिकां स्वकरेऽकरोत् ॥ २ ॥ तचूर्ण परिती लोकं, (द्राक्) ककुप्सु चतसृष्वपि । फूतकृत्य पातितं वाति महावाते सुपर्वणा ||३|| सुपर्वपर्वतभ्रष्टैस्तैरेव परमाणुभिः । स सुपर्वापि नो कर्त्तुं समर्थस्तं पुनर्यथा ॥४॥ दुष्कर्म्मवशतो भ्रष्टस्तथा मानुषजन्मतः । निस्तुषं मानुषं जन्म, जन्मी न लभते पुनः ॥ ५ ॥ इति मनुष्यभवस्य दुरापता, बहुनिदर्शन दर्शनतः कृता । समधिगम्य च सम्यगिदं बुधाः ।, सफलताकलितं कलयन्तु तम् ||६|| इत्यस्यां विवृतौ श्रीमत्प्रद्युम्नस्य कवेः कृतौ । नृत्वदुर्लभताद्वारं प्रथमं पर्यपूर्यत || ७ || ग्रन्थानं ॥ ६७८ ॥ इति मनुजत्वदुर्लभतानाम प्रथमं द्वारं समाप्तम् ।।
新
.
॥२७॥