________________
श्री प्रज्या०
श्रीप्र यवृत्ती
२६॥
Sr, दत्त्वा सौधमगान्नृपः ॥ २३० ॥ अन्तश्चतुष्पथं सोऽथारक्षकेण नियन्त्रितः । अनुत्तरीयश्चानीतचौरवगीक्षितां जनै ॥२३१॥ गाव व वौक्ष्य बन्धहीनं विधाप्य च । अवोचदचलानाथत्वं मां जानासि वा नवा ? ।।२३२ ।। स प्राह पृथिवीनाथ को न वेद
।
ओधेनालं पटु ब्रूही सोचे सम्यग् न वेद्म्यहम् ॥२३३॥ संज्ञया ज्ञापिता राजा देवदत्ताऽथ वाययौ । सर्वाङ्गभूषणज्योतिरुद्धातिर्नादिगनश ॥२३४।। सत्रपस्तत्र पश्यंस्तामभवन्यगमुखोऽचलः । नाम्नाऽपि क्रिया चापि टेवदनाऽथ तां जगी ||२३५ ॥ स श्रीमान् गुलवोज्यं यस्त्वया भणितस्तदा । व्यसने पतितो देवोन्मोच्यः शोच्योऽप्ययं त्वया ॥ २३६ ॥ तटेष प्राणसन्देहापनं त्वां दीनवत्सलः । राजाऽमुर्झादांन श्रुत्वा स विलक्षो ननाम तौ ॥ २३७॥ ऊचे च यत्तदा प्रस्तः शुचिः स्वामी कलानिधिः । नगमेव गया तद्धि सर्व अन्तव्यमेव मे ॥ २३८ ॥ सुधाकरकरस्पर्शसरसेऽकरवञ्च यत् । देव ! चन्द्रमणौ हन्त, हन्ताहं तापपीडनम् ॥ २३९ ॥ यन्मूलदेव | देवस्त्वं मूलदेवस्तदीयमे तत्त्वाज्ञस्तत्त्वतस्त्वां तु न वेद निजखेदतः ॥ २४० ॥ देवनामांकित नाम, प्रत्यक्षं स्वं दधत्यापि । देवी भया न विज्ञाताऽस्मि यदश्ममयोऽचलः ॥ २४६ ॥ तेनागसा प्रवेसं मेऽवन्तीशोऽपि ददातिन । तन्ममागतिकस्येव, भ्रमतः स्थानदो भव || २४२ ।। इत्युक्तवा भूतलन्यस्तमस्तकः सोऽभवत् पुनः । पृष्ठे हस्तप्रदानेन ताभ्यां चक्रेऽथ निर्भयः || २४३ || पंचभिः कुलकम् ।। अथ संस्नप्य सानन्दं भोजयित्वा न सादरम् । स देवदत्तया देवदूष्याणि परिधापितः ।। २४४ ॥ नृपेण मुक्तशुल्कश्च गतोऽवन्त्यां स तद्गरा । विचारधवलेनापि, सत्कृतः स्वगृहे स्थितः ॥२४५॥ अथ निघृणशर्म्मापि श्रुत्वा तं नृपमागतः । दत्तः स एव च ग्रामो राज्ञाऽस्यादृष्टसेवया ||२४६ || अथ कापटकोऽश्रीपीन्, | मूलदेवं जनश्रुतेः । राजस्वप्नेन राजानं जातं चारुविचारतः ॥ २४७ ॥ स दध्यौ तत्र गच्छामि, लभ्यते यत्र गौरसः । तं पीत्वा स्वपिमि स्वप्नं, येन पश्याम्यहं पुनः || २:४८ ।। कदाऽपि प्रेक्षते स्वप्नं, सोऽपि दैवनियोगतः । न तुं जन्तुर्मनुष्यत्वभ्रष्टो मानुष्यकं पुनः ॥ २४९ ॥ इति स्वप्नदृष्टान्तः ॥ अथ चक्रदृष्टान्तः स च " राहावेहविणिम्मिय" त्ति गाथायां उपरि भणिष् ।
अथ चम्मदष्टा
हृद एकोऽस्ति विस्तीर्णो, योजनानां सहस्रकम् । चर्मणैव समन्तातु, शैवलेन परावृतः ॥१ ॥ दशते शते ॥२॥ एकदा कौमुदीरात्रौ तेन ग्रीवा प्रसारिता ।
हाम
द
स्थान
उन
।। २६ ।