________________
ज्या०
यवृत्ती
म नृपत्वं स्वं, स्वमिव त्रिः परीक्षितम् ॥१८०।। तुष्टस्तत्र सुखं तिष्ठन्, स स्वग्नात् सप्तमऽहनि । पुशबहिर्गतः मुप्तश्चम्पकस्य तरास्तले JOL |१८१॥ इतश्योपरते तत्रापुत्रे धात्रीधये गुजा । अमुञ्चन् पञ्च दिव्यानि, पार्थिवाधिकृताः पुरि ॥१८२॥ तानि भ्रमं भ्रमं पुर्या', बहिर्ययुः 0 दर्लभतायां प्रद्यु
परिभ्रमम् । सुप्तं चम्पकमूले च, मुलदेवं व्यलोकयन् ॥१८३॥ तं विलोक्यापरावृत्तच्छायं देवतभावतः । दिव्यानि तत्र पञ्चापि, कोतुकादिव स्वप्न MO तस्थिरे ॥१८४॥ अप्यूफिगदो गर्जन हपो रुपानं व्यभात् । भृगारेणाभिषिक्तश्च, चामराभ्यां च वीजितः ॥१८५॥ छत्रेण विहितछाये, 10 दष्टान्तः
जाते जयजयारवे । गजेन स्कन्धमारोष्य, स्वयं पुर्या प्रवेशितः ॥१८६॥ युग्मम् ।। ऊचे नभःस्थया देव्या, चैवं सर्वकलानिधिः । नाम्ना २४॥
विक्रमराजोऽयं, राजा देवप्रभावभाक् ॥१८७|| दुष्टानां शासकस्यास्य, शासने या न वर्तते । तस्याहं न क्षमामीति, प्रोच्य देवी तिरादधे ॥१८८॥ युग्मम् ।। ततश्च मन्त्रिसामन्तपुरोधःप्रमुखो जनः । सर्वोऽप्याज्ञाविधेयोऽस्याभिषेकं प्रवणो व्यधात् ॥१८९॥ दानेन गृहिरत्नेन, सद्योऽप्युप्तं फलेग्रहि । राज्यं सेभसहस्रं स, भुनक्ति व्यक्तशक्तियुम् ॥१९०॥ सत्यां पाणिगृहीत्यां स, राज्ये प्राज्ये च सत्यपि । नाभून्मोचयितुं
शक्तो, देवदत्ताधृतं मनः ॥१९१॥ विचारधवलाभिख्येनावन्तिपतिना ततः । व्यधादुज्जागरं प्रेमसागरं प्राभृतेन्दुना ॥१९२।। इतश्च तादृशी ४४ दृष्ट्वा, मूलदेवविडम्बनाम् । देवदत्ताऽचलेऽतीवोत्तीर्णचित्ता जगाद ताम् ॥१९३॥ वेश्याऽहं न तु पत्नी ते, तथापि हि गृहे मम । यदेवं कुरुषे ।
तन्न, धार्यः खेदो मदर्थिना ॥१९४॥ उक्त्वेति गत्वा नत्वा च, विज्ञा व्यज्ञपयन्नृपम् । वरेण तेन मे नाथ !, प्रसादः क्रियतामिति ॥१९५॥ for याचस्वेति नृपेणोक्ते, देवदत्ताऽवदत्ततः । मूलदेवं विना नान्य, आयोज्यः पुरपो मम ॥१९६।। अचलो गृहमागच्छन्निषेध्यश्च नृपोऽवदत् ।
भवत्वेवं पुनः कोऽयं, वृत्तान्तः ? कथयस्व मे ॥१९७॥ ऋजुत्वजनकस्याथ, मूलदेवस्य बैरतः । अचलद्वेषिणी सर्व', वृत्तान्तं माधवी जगौ। PR१९८|| क्रुद्धो नृपः समाणाव्याबदद्रले इमे हि मे । यत् खलीकुरुपे तत् त्वं, तृपः ? किं वस्तुनिष्कृप ! ॥१९९॥ अधुना शरणं कस्ते,
मयि प्राणप्रणाशके ?। वेश्याऽऽह किं शुनाऽनेन, हतेनैनं विमुञ्चत ॥२०॥ नृपः प्राह गिराऽमुष्या, मुक्तोऽरयानीय तं त्वया । प्रवेष्टव्यमिहेत्येष, प्रणम्य निरगात् पुरः ।।२०१॥ अप्राप्तमूलदेवोऽयं, स्वया न्यूनतया तया । गतः पारसकूलं स, पोतं भृत्वा क्रयाणकैः । ॥२०२॥ वृत्तान्तं मूलदेवस्तं, चरैमत्वा सुसञ्चरैः । प्रेयस्यै प्रेपयल्लेखं, प्राभृतं च नृपं प्रति ॥२०३।। स्वस्ति बेन्नातटान्मूलदेवः सर्व सहा| ऽधिपः । प्राप्तविक्रमराजाख्यो, देवतायाः प्रसादतः ॥२०४॥ उज्जयिन्यां देवदत्तां, प्राणेभ्योऽपि प्रियां प्रियाम् । स्तनोपपीडमाश्लिष्य, I