SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ ॥२३॥ कुल्माषान कल्मषे ॥१५५॥ व्यात्वेति दर्शितास्तेन ते नतेन मुनिं प्रति । साधुर्ब्रव्यादिगंशुद्धिं ध्यात्वा दधे च पात्रकम् ॥१५६॥ प्रवर्द्धमानभावस्तानदादित्यपठत्तथा । धन्यानां पुरुषाणां स्युः, कुल्माषाः माधुभारणं ॥ १५७॥ तदा नमः स्थिता साधुभक्त्या देवत्युवाच तम् मूलदेव ! त्वया साधु, कारितं साधुपारणम् ॥ १५८ ॥ प्रार्थयस्व ततः श्लोकार्थेन यत्तव रोचते । सोऽयाचद्देवदत्तां च, राज्यं चे| भभृत् ॥ १५९ ॥ देव्यूचे वत्स ! निश्चितस्तिष्ठावश्यं भविष्यति । तवेदमचिरादेव मुनिपादप्रसादतः ॥ १६० ॥ मूलदेवस्तथेत्युक्त्वा, नत्वा च मुनिपुंगवम् । निवृत्तोऽथ मुनिर्गत्वोद्याने पारणकं व्यधात् ॥ १६९॥ मुनौ सर्वस्वदानेन तदाऽनेन समोऽस्तु क: ? । मुनिनाऽपि च यो भिक्षामादायादात् महीशताम् ॥ १६२॥ भ्रमन्नन्यस्तु लब्ध्वाऽन्यभिक्षां विक्षोभवर्जितः । भुक्त्वा वेन्नातटं प्राप्तः सुप्तो देश्यकुटौ स्फुटम् ॥१५३॥ चरमे पानी खानेयन्मुखे विशत् । यामिनीकामिनीस्वर्णकुण्डलं चन्द्रमण्डलम् ॥१६४॥ कोऽपि कार्पटिकः स्वप्ने, तद्वीक्ष्यान्योऽन्यमाख्यत । ते व्याख्यन् घृतखण्डाभ्यां मण्डकं लप्स्यसेऽद्य यत् ॥ १६५ ॥ परमार्थ न जानन्ति, स्वप्नस्यैतेऽल्पमेधसः । ध्यात्वेति मूलदेवेन, न स्वस्वप्नो निवेदितः ॥ १६६ ॥ द्रमकस्तु स भिक्षायां सद्मच्छादनपर्वणि । लब्धवान् घृतखण्डाभ्यां मण्डितं प्रौढमण्डकम् ॥१६७॥ मूलदेवः पुनर्गत्वाऽऽरामं चारामनायकम् । कुसुमोच्चयसाहाय्यादार्यधीः पर्यतोयषत् ॥ १६८ ॥ तस्माद्दास्यति (दादाय ) पुष्पाणि, फलानि च | शुचित्वभाक् । स्वजाध्येतुः सुधीर्घाम, जगाम च ननाम च ॥ १६९॥ तेनैष बहुमानेनाभाष्य पृष्टः प्रयोजनम् । जगाद् योजितकरं, स्वप्नव्यतिकरं च तम् ॥ १७० ॥ उपाध्यायः प्रमुदितः प्राह स्वप्नफलं तव । आख्यास्ये सुमुहूर्तेऽहमद्यास्माकं भवातिथिः ॥ १७१ ॥ इत्युक्त्वा स्नपयित्वा च प्रवाणी निष्प्रवाणधीः । परिधाप्य च दैवज्ञस्तं नृपवदभोजयत् ॥ १७२॥ उक्तः श्लोकोत्तरं नैमित्तिकेन च स सादरम् | पुत्र प्राप्तवरामेतां, कुलोद्वह ! ममोद्वह ॥१७३॥ मूलदेवस्ततोऽवादीत्, तात ! जामातरं कथम् । अज्ञातकुलशीलं मां, करोषि नीतिवर्जितम् ? ॥१७४॥ नैमित्तिकोऽवदद्वत्स !, ज्ञातं तव कुलादिकम् । आचारेण यदाचारः, कुलभाख्याति देहिनाम् ॥ १७५॥ किञ्च कौस्तुभतेजोवच्चम्पके सुरभित्ववत् । सुधामाधुर्यवच्च स्यात्, सतां शीलमकृत्रिमम् ॥१७६॥ निष्कलंकं कुलं कर्तु, निष्कलंका गुणाः क्षमाः । तानृते त्वनृतेनैव, कुलेन विमलेन किम् ? ॥ १७७॥ तन्मदीयमिदं सद्यः प्रतिपद्यस्व भाषितम् । महांस्त्वं महतां व्यर्था, प्रार्थना हि न जायते ॥१७८॥ इत्युक्त्वा मूलदेवेन स सुतां पर्यणाययत् । आख्यच्च सप्ताहोरात्रमध्ये भूपो भविष्यसि ॥ १७९ ॥ देवताऽऽदेशतः स्वप्नस्वप्नपाठकवाक्यतः । निश्चिक्ये ॥२३॥
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy