________________
२२॥
श्रीक्व यातालि ?, द्विजः प्रोटवस्तटे । परे वीरनिधानाख्यं, ग्रामं गन्ताऽस्मि सुन्दर ! ॥१२१॥ त्वं क्व गताऽमीनि पृष्टपरी व
मनुष्य व्रज्या नातटं जगौ । द्विजो जगाद तर्केहि, यावाऽथ चलितावुभौ ॥१३२सा अनो यामयुगं यद्भ्यां, नाभ्या, दृष्टं सरोवरम् । अणं विधम्य दर्लभताय प्रिय- ते मार्गे, च्छायायां गतमान्तिके ।।१३३॥ मृष्ट्वा करक्रमं छायाशालिपालिद्रुमथिते । अपरेऽच्छोटयट्टक्कवाडवः शम्बलस्थगीम् ॥१३४॥ १४ स्वप्न यवत्तो आकृष्य भस्त्रिकामध्यात्, सक्तमारक्तमानसः 1 कांस्यपात्रे जलेनाीकृत्यारभे च खादितुम् ॥१३५॥ अचिन्ति मूलदेवेन, ब्राह्मणा 10 दप्टान्तः
जातिरीदृशी । प्रायः क्षुधाप्रधानव, पश्चादृास्यति मे ततः ॥१३६॥ भट्टस्तु भुक्त्वा बद्ध्वा च, स्थगिकामभवत् पथि 1 परोऽपराहणे दातेति, ध्यायन्ननुजगाम तम् ॥१३७॥ तदाप्यदत्ते कल्यऽसौ, दास्यतीत्याशया वजन् । शिश्यात ते निशीथे न्यग्रोधस्यादूरतोऽध्वनः ।।१३८॥ तथैव प्रस्थिती प्रातः, पुनर्मध्यंदिने स्थितौ । तथैव बुभुजे टको, मूलदेवाय न त्वदात् ॥१३९॥ द्वितीयेऽथ दिने दध्यौ, मूलदेवोऽथ बाइवः । सक्तून् दास्यति निस्तीर्णप्राया यद्वर्ततेऽटबी ॥१४०।। तस्मिन्नपि दिने स्वेन, भुक्त्वा भस्त्रामुखं द्विजः । मूलदेवमुग्वनामा बबन्धे दृढबन्धनैः ॥१४१॥ अटव्यां लंघनं चैकं, तस्य त्रीण्यपराण्यपि । न तथा दुदुबुश्चित्तं, यथा द्विड् मानलम्पटम् ॥१४२॥ त्रुटितायामथाटव्यामद्रवद् विपथे द्विजः । मम ग्रामस्य मार्गोऽयमयं बनातटस्य च ॥१४३॥ मूलदेवोऽवदद्भद्रायातोऽस्मि त्वत्प्रभावतः । मम त्वं सुहृदेवाथ, ममाख्यामपि विद्धि भोः ||१४४|| तन्मयापि कदाचिच्चेत्, कार्य किमपि सिध्यति । बन्नातटं तदाऽऽगच्छेः, किञ्च ते नाम ? साऽवदत् ॥१४५॥ पित्रा सड
इत्याख्या, दत्ताऽन्येन जनेन तु । मम निघृणशम्र्मेति, मूलदेवः स्मितस्ततः ॥१४६॥ गतेऽस्मिन् मूलदेवोऽथ, ग्रामे वसति कुत्रचित् । भिक्षा 0 प्रविष्टः कुल्माषान्, भ्रान्त्वा भ्रान्त्वाऽऽप नापरम् ॥१४७|| गच्छंश्चाभिसरः शुष्कदेहं गेहं तपःश्रियाम् । अपश्यन्मुनिमायान्तमेकं मासिकपारणे 10
॥१४८॥ अचिन्तयच्च धन्योऽस्मि, यदस्मिन् समये मया । मुनिः कल्पतर्दृष्टोऽसमुद्भूततरौ मरौ ॥१४९।। अत्र चैषर एक दद्धिस्यौकस्यष्टापदवृष्टिवत् । जनंगमगृहे मत्तमतङ्गज इवागतः ॥१५०॥ किं चैष दशभिर्धमः, पात्र रत्नत्रयाऽधिपः । सर्वसंगपरित्यागी, र सुपात्रं हि महामुनिः ॥१५१॥ विन्यस्तमीदृशे क्षेत्रे, वस्तुसस्यं कुटुम्बिना । सिक्तं भावाम्भसाऽनन्तफलं लोकद्वये भवेत् ॥१५॥
मासोपवास्ययं मेऽद्योपवासत्र्यपारणे । पारणायापतत् भाविकल्याणमणिभिद् ध्रुवम् ॥१५३।। माषान् ददे तदेतस्मै, ग्रामो ह्ययमदायकः । Mrol कतिष्वपि गृहेष्वेष, महात्मा हि यतो व्रजेत् ॥१५४॥ अहं पुनर्भमिष्णेऽस्मिन्, ग्रामोऽस्त्यन्योऽप्यदूरतः । तत्र लप्स्येऽर्पयाम्यस्मिंस्तत् ।
॥२२॥