________________
मनु
स्बर
श्री पुन तव्यसनाद्वसनान्यपि । हारयन् प्रियया वाचा, प्रोचे सानुनयं तया ॥८१॥ तब राकाशशाङ्कस्याङ्क इव व्यमने प्रिय ! निधानं व्रज्या
Moll बहदोषाणां परित्यक्तुं हि युज्यते ॥८२॥ इदं हि विघ्नो धर्मस्य, शौचलज्जार्थनाशनम् । मत्यशत्रुः पितृभ्रातृमातृमित्रादिमापकृत् ॥८३॥न Mol पीप्रद्य- देवो न गुर्यत्र, विवेको न मनागपि । लोकद्वयप्रणाशश्व, तद् द्यूतं देव ! मा वह ॥८४॥ इत्युक्तोऽपि न स त्यक्त्तुं, शक्तस्तदभवद्रसात् । १ यवृत्ती
of व्यसने झुपदेशो न, मन्त्री विष इवोद्भटे ॥८५।। इतश्च निश्चलप्रेमा, तस्यामचलसार्थपः । मूलदेवोपरि द्वषं, वहँश्छिद्राणि मार्गति ॥८६॥
र तदीयशंकया मुलदेवस्ववसरं विना । नायाति सदने तस्याः, परायत्ता हि तेन सा ॥८७॥ जनन्याऽथ निजन्यायसदृशं शिक्षिता सुता । १२०॥
अचलं श्रीदमादस्त्व, मुञ्चामुं, चार्थवर्जितम् ।।८८|| सा प्राह नाहमेकान्तादम्ब ! द्रव्यानुरागिणी । गुणानुरागिणी त्वस्मि, सोचे के कितवे गुणाः ? ॥८९॥ देवदत्ताऽवदर्भारो, दाक्षिण्याब्धिः कलानिधिः । प्रियभाषी विशेषज्ञः, कृतज्ञो गुणरागवान् ।।९०॥ अतोऽहं न त्यजाम्ये नमक्काप्येनामवोधयत् । अने- कविधदृष्टान्तैर्गुरू: शिष्यमिवोत्कटः ॥९१॥ निर्यासं यावके प्रान्तमिक्षी पुन्ने च कृत्तकाम् । सा कदम्वा कदम्बं त च, चन्दने याचिते ददौ ||९२॥ प्रत्यूषे प्रेरिता धूपवेला देवानुमानतः । (श्रेष्ठोत्तमः प्रियतमस्तव त्वं तं तु नोज्झसि ॥९३॥ दध्यौ च देवदत्ते ४४ यं, वृद्धा गृद्धा सुवं धने पांसानिति दृष्टान्तान्, हमरे मत्तेव मूढधीः ॥९४॥ अन्यदा सा तयेत्युक्ता, याचस्वेखं किलाचलम् । तदाख्याते fion च स प्रेषीदिक्षुभिः शकटं भृतम् ॥९५॥ यत् प्रैषीक्षुभरस्तेन, तदहं करणी कथम् ? सुतयोक्ते जगादाम्बा !, स ह्युदारमनाः सदा ॥९६॥ 10
सर्वस्य परिवारस्यावारितप्रसरं हि सा । दास्यतीति धिया तेन, सुधियां प्रेष्यनो भृतम् ।।९७॥ ततश्च माधवीमूचे, देवदत्ता हले ! वच । । 10, मूलदे-वाग्रतः श्रद्धां, मर्दायामिक्षुभक्षणे ॥९८॥ तयाऽऽख्याते गृहीत्वेक्षुयष्टी द्वे तक्षति स्म सः 1 कृत्वा व्यंगुलखण्डानि, पर्वाणि प्रोज्झ्य ११ सर्वथा ॥९९॥ चातुर्जातकवणेन, मिश्रीकृत्याखिलान्यपि । कर्पूरणाधिवास्याथ, मनाग भित्त्वा च कण्टकैः ॥१००1। शरावद्वयमानीय, प कुलालनिलयादयम् । एकं भृत्वा तदाऽन्येनाच्छाद्य तां प्राहिणोत्ततः ॥१०१॥ विशेषकम् । अचलप्रहितानिन्, भिक्षुनिव गृहाङ्गणे । लुठतः । र स्पृशती पद्भ्यां, वेश्मनि प्रविवेश सा ॥१०॥ बिम्बादिवाधिवासस्थादुत्सार्याच्छादनं ततः । शरावसम्मुटं तस्या, निकटं प्रकटं व्यधात्
१०३॥ वर्द्धमानमुदाऽऽदाय, वर्द्धमानद्वयं च तत् । देवदत्ताऽवदत्तामाहूयाम्बां दर्शयंत्यदः ॥१०४॥ नराणामन्तरं पश्य, ततोऽहं गुणरागिणी । Toll अक्याऽचिन्त्यथात्यन्तप्रीतेयं न त्यजत्यमुम् ।।१०५॥ करोम्युपायं तं येन, कामुको गामुको भवेत् । स्वयमेव विदेशाय, ततः स्याद् गुचिरं
र