SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ हर्तुमभूत् क्षमः ॥३॥ तत्र च त्रस्तसारङ्गनेत्रा नेत्राऽपि मानिता । कुलं ककाकलापरयागण्यलावण्यमन्दिरम् ॥४॥ देवदत्ताऽभिधा दत्तामरनारीविरूपता । गणिका मणिका साऽस्ति, शृङ्गाररसवारिणः ॥५।। स्वप्रज्ञयाऽचलस्तत्रांचलनामाऽस्ति विश्रुतः । सार्थवाहसुतस्तस्यामत्यन्तमनुरागवान् ॥६॥ स विचित्राणि वस्त्राणि, निणवाणिर्नियच्छति । भूषणान्यपि विथस्तदूषणानि मुद्रुवत् ॥७॥ तं | निष्कलमपि श्रीभिः, सकलं विकलंकधीः । स सेवते पणस्त्रणां, पतिरर्थो हि नापरः ।।८।। इतश्च पाटलीपुत्रे, पवित्रक्षत्रगोत्रजः । मूलदेवः कलाचैत्यमूलदेव इवाभवत् ।।९।। विज्ञानभूमिः कुशलः, सकलासु कलासु च । उदारचित्तः कृत्यज्ञः, प्रतिज्ञातार्थसाधकः ॥१०॥ कृतज्ञो ॥१७॥ गुणरागी च, दक्षः शूरः प्रियंवदः । रूपलावण्यतागुण्यपुण्यकानुण्यमन्दिरम् ॥११॥ त्रिभिर्विशेषकम् ।। नेत्रानन्दप्रदस्यापि, कणस्यापि कलानिधेः । व्यमनं तन्न तत्याज, मित्रमत्या (पल्या) दिवारितः ॥१३॥ अन्यदा जनकैनैष, सषा पशुपाक्षरम् । उक्तस्तदपमानेन, निरगान्नगराव नतः !!१४|| एश्वी पृथ्वी कमेणैष क्रामन् चडणकमात् । उज्जयिन्यां समागच्छदतुच्छगुणसेवधिः ॥१५॥ गुटिकायाः प्रयोगण, तत्र वामनरूपभृत् । निन्दन् बलिमनो याञ्चादैन्यं चक्रे कदापि न ॥१६॥ कथाप्रबन्धगन्धर्वकलाप्रवरकौतुकैः । विस्मापयन्न कस्यैष, बामनो बा मनोऽहरत् ॥१७॥ स कलाकुशलां श्रुत्वा, देवतावत् पणस्त्रियम् । सामान्यनरगुच्यासु, दूरमात्माभिमानिनीम् ॥१८॥ तत्क्षोभाय तदासन्नं, देवसद्माश्रयं त्रयम् । अन्यान्यवर्णसम्बन्धरम्यं गान्धर्वमादधे ॥१९॥ युग्मम् ॥ सा तदप्रतिमं श्रुत्वा, पीयूषप्रतिमं श्रुतेः । विषयं नयदा (ना) दीनां, नैव स्वविषयं व्यधात् ॥२०॥ माधुर्यधुर्यमेतस्याविगीतं गीतमुच्चकैः 1 श्रुतिद्वारा प्रविश्यास्याश्चित्तरत्नमचोरयत् ॥२१॥ गीतस्य विश्रमस्थानं, तस्य चित्तापहारिणः । जिज्ञासुरथ सा दक्षं, प्रैप्रीत प्रेष्याजनं निजम् ॥२२॥ तेन विज्ञेन विज्ञाय, गत्वाऽऽचख्ये । यथातथम् । यदयं वामनः कोऽपि, गीतं गायत्यवामनम् ॥२३॥ मन्ये वामन मूर्ति तं, माधवं देवदत्तयां । विचिन्त्य माधवी प्रेष्या, ४ प्रेष्यस्याहवानहेतवे ॥२४॥ कुब्जा सा सहजेनेयं, भूत्वा विनयवामना । मधुवत् मधुरेणोच्चैर्वचसा तं बचस्विनम् ॥२५॥ देव ! त्वदीयगीतेन, YA स्वामिनी मे विमोहिता । देवदत्ताभिधा वेश्या, मृगवन्मृगलोचना ॥२६॥ श्रुतगीतश्रुतेस्तस्या, रञ्जिते यद्बहुश्रुते । बहुदृष्टे तता दृष्टी, द्रष्टुं all 8 त्वामुत्सुके प्रभो ! ॥२७॥ स्वरेण ते शरेणेव, मुखचापाचरिष्णुना । विद्धं तस्य मनस्तेन, नान्यतो गमनक्षमम् ॥२८॥ मायामय इवायामः, Inा स्वरस्तव तरः शरः । तस्याः कर्णान्तमागत्य, यत्तामेव बिभेद सः ॥२९॥ प्रतिजागरितुं तत्तां, देवदतां तवाधुना । वैद्यस्येवागतिर्युक्ता
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy