SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ श्री वज्या० प्रियुयवृत्तौ १६॥ हरिमन्यत्रिपुण्ड्रको । मसूरधान्यकादवाः कलायश्च कुलत्थकाः ॥ २॥ भरत क्षेत्रसम्भूतान्येतानि निखिलान्यपि । पिण्ड्य सर्पपप्रस्थस्तन्मध्ये च निवेश्यते ||३|| श्रान्यैः करम्बितं तं च वृद्धाऽवचयकारिणी । सूर्षेण सर्वपप्रस्थं पुनः पूरयते कथम् ? ||४|| अपि सा भृशमाराद्धदेवतायाः प्रभावतः । पूरयेन् न तु मानुष्यं तद्भ्रष्टर्लभ्यते परम् ॥ ५ ॥ इति ॥ अथ द्यूतदृष्टान्तः,-कांचनपुरे कनकरथों राजा पुराऽजनि । नस्यापि भूपतेः साष्टशतस्तम्भाश्रया सभा ||१|| एकैकस्तम्भके कोणाश्चाष्टोत्तरसहस्रशः । नित्यं निविशते तत्र स जराजर्जरांगकः ||२|| तत्पुत्रो राज्यलोभन, तं जिघांसति मूढधीः । तं चेगितादिर्भिर्मत्वामात्यो राज्ञे न्यवेदयत् ॥४॥ राज्ञाऽथ चिन्तितं लिप्सोनकृत्यं किञ्चिदस्ति हि । नापेक्षतं कुलं जातिं पुण्यं प्रेम यशोऽपि हि ||५|| | लोभाविष्टः प्रभु मित्रं हन्ति बन्धुमपि ध्रुवम् । ध्यात्वेत्यूचे स तं योऽनुक्रमं न सहते हि नः ||६|| (पूर्वराज्यासनस्थेन, द्यूतं म रमते ननु ।) जयिनो द्यूतखेलासु, तस्य राज्यं प्रदीयते ॥ ७॥ कथं जेतव्यमित्युक्ते, तेन प्राह महीपतिः । (तवैक एव) दायस्तु दाया मे सकला अपि ॥८॥ एकैकः कोणको जेयो, वारानष्टोत्तरं घातम् । तत्सङ्ख्येषु जितेष्वेषु स्तम्भ एको भवेज्जितः || ९ || अष्टोत्तरशतस्यापि, स्तम्भानामपि निर्जयात् । राज्यं तवेति स कथं दायेनैकेन तज्जयेत् ? ॥१०॥ सोऽपि दैवतसाहाय्यादेकस्मादपि दायतः । राज्यं लभेत मानुष्यं, न मानुषभवच्युतः ॥ ११ ॥ अथ रत्नदृष्टान्तः- अथ कचिद्वणिग्रत्नं, रत्नसन्दोहरोहणः । परे तत्र पुरे कोटीध्वजाः सन्ति सहस्रशः ॥ १ ॥ महोत्सवेषु सर्वेषु, स्वस्वकोटीमितान् ध्वजात् । ऊर्ध्वयन्त्यपरे रत्नवणिग् नोर्ध्वयते पुनः ॥ २ ॥ पितरि प्रोषितेऽन्येद्युः परस्पर्द्धायुतैः सुतैः । देशायाते वणिग्वर्गे, | विक्रीतो रत्नसंचयः ॥ ३॥ ऊर्ध्वकृताः पताकास्तैर्द्रव्यकोटिमितास्ततः । ते रत्नग्राहकाः स्वस्वदेशान् देश्याः पुनर्ययुः ||४|| अथायातः पिता वीक्ष्य, ध्वजानूर्ध्वकृतान् सुतैः । चिरतरत्नपूगस्य, परिज्ञाय च विक्रयम् ॥५॥ तान् वाढं ताडयित्वाऽऽह, रत्नान्यानीयतां द्रुतम् । भ्राम्यन्ति यत्नतो रत्नीं याता देशान्तरेषु ते ॥६॥ रत्नानि न पुनः प्रापुः प्राप्नुवन्त्यपि तानि ते । देवतादिप्रसादेन, मानुष्यं तु सुदर्लभम् ॥ ७॥ अथ स्वप्नदृष्टान्त :- पुर्यस्त्युज्जयिनी नाम, जयिनी निजसम्पदा । भोगवत्यमरावत्यलकालीकत्वकारिणी ॥१॥ तत्रास्ति न्यायधवलो, विचारधवलो नृपः । रिपुभूधबलो प्रोद्यद्यशसा धवलोsवनौ ||२|| आर्त्तानामार्त्तिविच्छेदं यः कुर्वन्नपि सर्वदा । स्मरार्त्तपरनारीणां नात्तं द्यूत, न स्वप्न दृष्टान्तः ॥१६॥
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy