SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ श्री पौडशानामि (यत्तांस, स्थिता शान्ते) त्यगान्नृपः । पालयश्चक्रवर्तित्वपदं प्राच्यनिदानतः ।।४८|| अन्यदा मित्रविप्रेण, प्रार्थितः स्वान्न भोजनम् 165 मनुज वजया. o ब्रह्मदत्तोऽवदद्विग्रोन्मादकृद् दुर्जरं हि तत् ॥४९॥ कृपणोऽस्यन्नदानेऽपि, वावद्कमिति द्विजम् । रसवल्या म्वया चक्री, मकुटुम्बमभाजयत ० दल भाताया पीपा- ॥५०॥ ततस्तम्य मपुत्रस्य तीवकामादभून्निशि । अज्ञातजातिसम्बन्धः, पशुधर्मः पशोरिव ॥५१॥ हियोपेतः कुटुम्बस्य, नास्यं दर्शयितुं क्षमः । पाशक यवत्तो अचिन्तयद् द्विजा राजा, पापेनाहं विगापितः ॥५२॥ द्विजो बहिर्भमन्नक, पशुपालमलोकत । करेस्तपत्राणि, काणयन्तं यथेहितम् ।।५३ दष्टान्तः र उपचर्य च तं प्रांचे, द्विनः प्रक्षिप्य गोलके । दृग्मालिके त्वयाऽऽकृष्ये, राज्ञः सोऽथ तथा व्यधात् ॥५४॥ प्राप्तोऽङ्गरक्षराहुन्यमानो विप्रं म चास्यत । तत्तु जात्वा द्विजं चक्री, मकुटुम्बमधातयत् ।।५५॥ रोषेणैष तदाऽप्यन्यः, पुरोध:प्रभृतीनपि । अघातयद् द्विजानित्यमादिदेश च मन्त्रिणम् ॥५६॥ निधेहि स्थालमापूर्य, विप्रनेत्रर्ममाग्रतः । श्लेष्मातकफलैर्मृत्वा, तं तस्याग्रे मुमोच सः ॥५७॥ ब्रह्मदत्तः स्पृशन्नेत्रबुद्ध्या तन्मुमुद हदि । यथा नैव तथा प्रीतः, स्वीरत्नस्पर्शतोऽपि हि ॥५८॥ विप्रनेत्रधिया श्लेष्मातकान्येतम्य मृद्नतः । ययुः षोडश वर्षाणि, रौद्रध्यानानुबन्धिनः ॥५९॥ कौमारेऽष्टाविंशतिर्मन्तुलित्वे, षट्पञ्चाशद् दिग्जये षोडशैव । जज्ञेऽब्दानां षट्शती चक्रिभावे, माङ्कन ब्रह्मदत्तायुरेतत् ।।६०॥ सप्तवर्षशतीमित्थमतिलम्य म संगभाक । रौद्रध्यानी ययौ मृत्वा, सप्तमी नरकाबनिम् ॥ इति ब्रह्मदत्तकथा । | उक्तश्चोल्लगदृष्टान्तः ।। A अधुना पाशकदृष्टान्तः । तथाहि गोल्लदेशेऽस्ति, ग्रामश्चणकनामकः । वेदविद्याचणस्तत्र, ब्राह्मणश्चणिसंज्ञया ॥१॥ चाणीश्वरी गृहिण्यस्ति, तस्य पुण्यगुणाश्रया । तयोश्च देवगुर्वादिनतयाांति वासराः ॥२॥ अन्यदा तस्य सुश्राद्धस्याश्रये साधवः स्थिताः । पर्युपास्ते सण तान्नित्यं, नित्यकृत्यपरायणः ॥३॥ तदा चन्द्रगुचिस्वप्नमूचितोऽस्य सुतोऽजनि । दन्तैः समं स साधूनां, पदयोस्तेन पातितः ॥४॥ तत्पृष्टैमुनिभिर्भादी, नृपोऽयमिति जल्पिते । म तस्य दन्तान् घर्पित्वा, पुनराख्यन्मुनीशितुः ।।५।। गुट ते स्म बिम्बनान्तरितो भविता नृपः । अथास्य जनको नाम, चाणक्य इति निर्ममे ॥६॥ स बाल्यातिक्रमे जज्ञे, चतुर्वेदी षडङ्गवित् । मीमांसान्वीक्षिकीविज्ञो, धर्मशास्त्रपुराणवित् ॥७॥ स च मुश्रावकत्वेन, सन्तोषमुखपोषवान् । परिणिन्येऽनघां कन्यां, सुब्राह्मणकुलोद्भवाम् ।।९।। जीर्णकौसुंभसंव्यानाऽपमानास्पदमासदत् । Mol स्वस्वसृष्वायदत्तासु, सुवर्णकल्पचापु ॥१०॥ खेदमेदस्विनी दृष्ट्वा, पृष्टा खेदनिबन्धनम् । न किंचिदपि सा प्राह, बाष्पाविलविलोचना ११२॥
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy