________________
लोक नागकन्यकाम ॥२॥ यावता धाक्षत तावदुत्तीणों गानसा नगात् । सा भूत्वा नागिनी सन. गह प्राप रहा निम् ॥२३॥ अहो नीचे नि: स्त्रीणां, नाल्या वर्णसंकरः । ध्यात्वत्याहत्य कशया, शान्तरोपाऽमुचत् स ताम् ।।२४॥ काकं पिक्या समं नाहं, महे बाल्येऽपि योऽवदत् ।
चक्रित्वे ब्रह्मदनाऽयं, तनादृक् महत कथम् ? ॥२५।। चक्री चाथ मनाकाते, पदानुमानतः नैग न माने त्वथीभूय तेन समं ययौ HOR६॥ गत्वा च नागकन्याऽऽग्यद्रुदती नागमीदृशम् । स्त्रीलालो ब्रह्मदत्तो मामटव्यां स्वां सखीयुताम् ॥२७॥ स्नानोत्तीर्णा निरैक्षिष्ट, [0] A रत्यैवात्यर्थमार्थयत् । अनिच्छन्ती च तेनाहं, कशाभिस्ताडिताऽस्मि च ॥२८॥ ततो नागकुमारोऽसौ, नृपं प्लोपयितुं स्यात् । आययो वासवे
श्मान्तः, स्त्रीनीकारो हि दुःसहः ।।२९|| तदानी ब्रह्मदत्तं च, पट्टराज्येवमूचुषी । यदश्वापहयतैः स्वामिन् !, भवद्भिः किञ्चिदेश्यत? ॥३०॥ नागनारीदुराचारचारणां कथयत्यथ । राज्ञि नागकुमारस्तत्, सर्वमन्तर्हितोऽश्रृणोत् ॥३१॥ विज्ञाय स्वप्रियादोष, शान्तरोषोऽथ सोऽभवत् । आगाच्छरीरचिन्तार्थ, बहिर्वासगृहान्नृपः ॥३२॥ नागमैक्षत सोऽवोचत्, ब्रह्मदत्तो जयत्वयम् । पातालेऽपि दुराचाररक्षिता ब्रह्मनन्दनः ॥३३तद्गिरा कुपितो दग्धुकामस्त्वामहमागमम् । श्रुत्वा च त्वद्वचः शान्तस्तुष्टस्तेऽस्मि बरं वृणु ॥३४॥ राज्ञोचे मम राज्ये कोऽप्यन्यायी मा स्म भूदिति । नागः प्राह पुनस्तुष्टः, स्वार्थ याचस्व सम्प्रति ॥३५॥ विश्वस्य राजाऽयाचिष्ट, सर्वप्राणिगिरो मम । विदिताः सन्तु नागोऽथ, प्रोचे संपत्स्यते ह्यदः ॥३६॥ परं कथयतोऽन्यस्मै, शिरस्ते भावि सप्तधा । गते नागे महिष्याऽसौ, समं वासगृहं स्थितः ।।३७॥ शुश्राब चैकदा पल्ली, पत्युरित्यूचुषी पुरः । राजांगरागाच्छ्रीखण्डं, देहि दोहदपूर्तये ॥३८॥ गृहोलः प्राह मे कार्य जीवितव्येन नास्ति किम् ? | राजा ज्ञात्वा 8 तयोर्भाषां, हसन्नुक्तः स्वभार्यया ॥३९॥ हासस्य कारणं किं ? ते, कथितं मृत्युदायकम् । तेनेत्युक्ते पुनः प्राहः, तद्वाक्याप्रत्यया प्रिया | ॥४०॥ ममापि गोप्यमित्यात्थ, मृत्योरपि च दुस्सहम् । तदाबयोः समं मृत्युरस्तु प्रेमप्रपन्नयोः ।।४१॥ ततः सान्तःपुरो वेलावित्तगौरवितैः सह ।। स्त्रीग्रहेऽपि ततो राजा, श्मशाने मृत्यवेऽचलत् ॥४२॥ सवल्लभस्य तस्याथ, गजारुढस्य गच्छतः । आजके सम्मुखे छागी, छागं प्रोचे स्वभाषया । ॥४३।। जवपूलमितो राशेर्दोहदं देहि मे प्रिय ! । छागोऽवादीद्यवादाने, मृत्युमें चक्रिपत्तितः ।।४४॥ छागी प्रोचे त्यजत्येष, भार्यार्थ जीवितं । नृपः । सस्नेहस्त्वं तु निःस्नेहः, पशुमूर्खश्च वर्तते ॥४५॥ छागोऽवदन्न मूर्योऽहं, मूर्योऽयं पशुरप्ययम् । अनेकस्त्रीपतिः प्राणांस्त्यजत्येकस्त्रियः o कृते ।।४६॥ चक्री तद्वाक्यमाकर्ण्य, तं चानाय्यान्तिके छगम् । कण्ठेऽस्य न्यस्य सौवर्णमालां वेश्म निजं ययौ ॥४७॥ सशब्दोऽताडशतीत
68
॥११॥