SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ To पु तौ 1 राजाद्यं किमित्युक्तं द्विजोऽवदत् । राज्येऽपि भोजनं सारं सदाऽधारं प्रयच्छ तत् ॥ ९८ ॥ अहं हि राज्यराजानां, मंदिरेषु ततोऽखिले । भुक्त्वा च भरतेऽभ्येत्य, भोक्ष्ये तव गृहे पुनः ॥ ९९ ॥ एवमस्त्विति राज्ञांक्ते, तथा कुर्वन्नवाप सः । मृत्युं न चक्रिभोज्यं तु, दुर्लभं | मत्यजन्भवत् ||०|| अपि नाम लभेतामी, पुनश्वक्रिगृहेऽशनम् । न तु मानुष्यकभ्रष्टो, मानुष्यं लभते पुनः ॥ १ ॥ इति नृत्वदुरापत्वे, दृष्टान्तोऽयं निवेदितः । प्रसङ्गादागतं चक्रिकथाशेषं तु कथ्यते ॥ २॥ अन्यदा नाट्यसंगीते, प्रपश्यत् पुष्पगेन्दुकम् । मूर्च्छा गतः स्मरन् जातिं प्राग् भवान् पञ्च सोऽम्मरत् ॥३॥ ज्ञातुं प्राक्सोदरं श्लोकस्यार्द्ध स प्रथितं व्यधात् । आस्व दामों मृगी हंसौ, मातङ्गावमरी तथा ॥४॥ अधोपयच्च यः कोऽपि श्लोकाद्ध पूरयिष्यति । राज्यांद्धं तस्य दास्यामि न चापूरिष्ट कश्चन ॥ ५ ॥ एतच्चाबालगोपालं, कण्ठस्थं पठ्यते जनैः । 'चित्रजीवोऽन्यदा तत्राऽऽगादेको विहरन् व्रती ||६|| तं चार्घेटिकात् श्रुत्वोद्याने श्लोकमपूरयत् । यथा नौ पष्ठिका जातिरन्योऽन्याभ्यां | वियुक्तयोः ॥ ७॥ तत् पठित्वा मुनेः पार्श्वे, स राज्ञोऽग्रे पपाठ च । पृष्टश्व चक्रिणा तस्य, कविं व्यज्ञपयन्मुनिम् ॥८॥ तुष्टिदानं स दत्त्वाऽस्मै, | सोत्कण्ठो मुनिमभ्यगात् । वन्दित्वा साश्रुदृक् पूर्वस्नेहात् पार्श्व उपाविशत् ॥ ९ ॥ धर्मलाभं मुनिर्दत्त्वा, कागुण्यक्षीरसागरः । देशनामित्युपाक्रंस्त, चक्रयनुग्रहकाम्यया ॥६॥ राजन्न संसारे जिनोदितः । शरीरलक्ष्मीस्वाम्यादि, सर्वमेव चलाचलम् | ॥ ११॥ षट्खण्डं भरतं धीर !, त्वयाऽसाधि यथा श्रिये । षड्जीवकायरक्षां त्वं तथा साधय सिद्धये ॥ १२॥ ब्रह्मनोऽवदद्राज्यं, भुङ्क्ष्वैतत्तपसः फलम् | सिद्धां हित्वा कृषि नव्यां कर्त्तुं हत्यपि नेच्छति ॥ १३॥ मुनिः प्रोवाच सत्योऽपि मया त्यक्ताः श्रियः स्त्रियः । | तन्नाशे वा स्वनाशे वा तत्सम्बन्धो हि न स्थिरः ॥ १४॥ दासत्वे दंदशूकस्य, दशनान्मरणं स्मरन् । मृगत्वे व्याघवेधाच्च, हंसत्वे कण्ठमोटनात् ॥ १५॥ मातङ्गत्वे स्मर चक्रिन् !, लोष्ट्यष्ट्यादिताडनम् । इयत्यामपि सामग्रयां प्राप्तायां किमु मुह्यसि ? ॥१६॥ इत्थमुक्तोऽपि नैवायमबुध्यत ततो मुनिः । तमसाध्यतमं ज्ञात्वा, हित्वाऽगात् क्रमतः शिवम् ॥ १७॥ भूशक्र इव चक्री तु, चक्रितां पालयत्यलम् । जवज्ञेनान्यदा तस्य, प्राभृते प्रहितो हयः ॥ १८ ॥ जिज्ञासुस्तस्य बेगं स तमारूढोऽश्वसेनया । समं पुराद्वहिर्यातः, कशया तमताडयत् ॥ १९ ॥ विजित्य निजवाजेन रथ्यसादिनिषादिनम् । तार्क्ष्यस्तार्क्ष्य इवोत्पत्य, स विवेश महाटबीम् ॥२०॥ श्रान्तादश्वात् समुत्तीर्योत्तार्य पर्याशमार्यधीः । पाययित्वा सरस्यम्मस्तमवस्वातरौ नृपः ॥२१॥ स्वयं स्नात्वा पयः पीत्वा तीर्त्वा तीरमुपागतः । अद्वैतरूपलावण्यां, मनुज दुर्लभतायां चोल्लक दृष्टान्तः ॥ १० ॥
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy