________________ // 18 // श्री शयनक्लेशो, लुंचनमपि दुष्कर सह्यम् // 15 / / प्रतिमाभ्यामः कायोत्मगों नानाविधासनविधानम् / इत्यादिरनेकविधः, कायक्लेशा प्रव्रज्याप्रव्रज्या० fol विधातव्यः // 16 // शान्तिक्षमैश्च भाव्यं, क्रोधाहङ्कारनिकृतिलोभाश्च / शत्रब इव निग्राह्या, दमनीयः करणहनिचयः // 17 // विधानधीप्रधु8 अन्यच्च घरेतिष्ठे-दासीत तथा शयीत भुञ्जीत / भाषेत शान्तचितः, सदेव किल यतनया माधुः // 18 // मानापमालाभा कुलकम् न्मीयवृत्ती लाभेष्वविकारमानसैभाव्यम् / सोढव्या दुर्जनबचन-कण्टकाहितमहापीडा // 19 // दण्डत्रितयं शल्य-त्रयं च विकथा स्वपरपरिवादः / ऋद्धिम्मसातगौरव-मदविषया दूरतस्त्याज्याः // 20 // किं बहुना पैशाचिक-माख्यानं कुलवधूकयां श्रुत्वा / नित्यं संयमयोगै-र्धायश्वात्माऽक्षणिक एव // 21 // एतत्समुद्रनगणं, बाहुभ्यां थोतमि प्रतिश्रोतः / गमनं सिकताकवल-स्य चर्वणं शिखिशिखापानम् // 22 // मेरोस्तुलया तोलन-मिदं तु निशि निशितखड्गधारायाम् / चंक्रमणं शत्रुबले, युद्ध काकिनचैतत् LO23 // ग्राह्या च जयपताका, राधावेधं विधाय नन्वेपा 1 इत्यादिभिगुपमानैः, सुदुष्करा भवति जिनदीक्षा // 24 // अथवेयं प्रव्रज्या, CJ सूदुष्करा भवति कातरन गणाम् / वीराणां मोक्षसुखा-भिलापिणां हन्त सुकरैव // 25 // अपरं च सर्वमपि धर्मकृत्यमिह भावतः कृतं सफलम् / स्यादिति भावविशुध्ध्या, परिपाल्याऽसौ सदा भद्रैः // 26 // इति दीक्षाविधिमेनं, यो भव्यजनः करोति भावेन / स * भवेत्परमानन्दः, सुरिः सज्ञानचारित्रः // 27 // अथ तस्मिन्नेव भवे, भवान्तरे वा मनुष्यसंबद्धे / हत्वा मोहं लक्ष्वा, च केवलं शिवपदं लभते // 28 // इति प्रद्रज्याविधान समाप्तम् / / 186 //