SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ ॥१८५॥ ॥ अथ प्रव्रज्याविधानकुलकम् ॥ त्वं धन्योऽसि महात्मन् ! येनासौ पारमेश्वरी दीक्षा । लब्धा सम्प्रति यदसावतिदुष्प्रापाऽऽगमेऽभिहिता ॥ १ ॥ तथाहिपञ्चेन्द्रियत्वनृत्वा कुलकमा भने सद्संगश्रवण-श्रद्धासु च सर्वविरतिः स्यात् ||२|| तदिमां चिन्तामणिकामधेनुकल्पद्रुमोपमां लब्ध्वा । दीक्षां क्षणमपि कार्यो न हि प्रमादस्त्वया तस्याम् ॥३॥ ग्रहणाऽऽसेवनशिक्षा-विषये यतितव्यमविरतमिदानीम् । धर्मतरुमूलको विनयेऽभिरतिर्विधातव्या ॥४॥ पञ्चमहावतरला नि नित्यमेवानुशीलनीयानि । पविध जीवनिकायों, हि रक्षणीयः स्वजीववत् ( इव) ॥ ५॥ वाक्यं मृषा न वाच्यं परपीडाहेतुक च सावधम् । नेवादत्तं स्तोकमपि वस्तु परकीयमादेयम् ॥ ६ ॥ चरणीयं ब्रह्मव्रत मनधं श्रीस्थूलभद्रमुनिनेव । मूर्च्छापरिग्रहोऽपि च परिहार्योऽनेकदोपनिधिः ||७|| वर्ज्य च चतुर्भङ्गयपि, सर्वदा रात्रिभोजनं सर्वम् । विज्ञानाराधनयोर्यतितव्यं चरणकरणानाम् ||८|| दशविधदशधासामा चार्याः कार्यस्तथाssदरः परमः । सच्चक्रवालसामा चारी चाहर्निशं सेव्या ||९|| अष्टावप्याराध्या, मातर इव मातरः प्रवचनस्य | शीलाङ्गानामष्टादशसाहस्त्री च वोढव्या ॥ १० ॥ कार्या च पिण्डशय्या कर्पटयात्रादिविपयिणी शुद्धिः । ग्रामकुलस्वजनादिषु, परिहरणीयं ममत्वं च ॥ ११ ॥ गुणवृद्धिमूलहेतु-गुरुकुलवासो न जातु मोक्तव्यः । कर्तव्या द्रव्यादि प्रतिवद्धाऽभिग्रहजिघृक्षा ॥ १२ ॥ विकृतित्यागः षष्ठा-ष्टमादिकष्टं तपश्च चरणीयम् । जेया परीपहचमू महोपसर्गाश्च सोढव्याः ॥ १३ ॥ अनियतवासी भिक्षाटनं च तलिकोपभोगपरिहारः । शीतातपदंशाद्या हितपीडाविषहणं कार्यम् ॥ १४ ॥ स्नान विलेपनभूपा द्यभिलाषश्वेतमाऽपि नो कार्यः । भूमौ 1 1182411
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy