________________
श्री
प्रव्रज्या ०
श्रीप्रद्युमीयवृत्ती
॥ १८४॥
करयलमज्झद्विआ सिद्धी ||३१|| जिणसासणस्स सारो चउदसपुव्वाण जो समुद्धारो । जस्स मणे नवकारो संसारो तस्स किं कुणइ ? ॥३२॥ इह पव्वज्जाविहाणपगरणं सम्मत्तं ॥
इति चिरन्तनाचार्यविहितं प्रव्रज्याविधानकुलकं श्रीमत्प्रद्युम्नसुरवरसूत्रितया वृत्त्या तदवग्भाव्याचार्यरचितया अवचूर्ष्या च योजितं समाप्तम् । इति वृत्त्यवचूर्णिद्वययुतं प्रव्रज्याविधानकुलकम् ।
॥ समाप्तम् ॥
॥१.८४ ॥