________________
श्री
व्रज्या ० श्रीप्रद्युनयवृत्ती
॥१८३॥
विकस्वरकमलहस्ता राज्यलक्ष्मीः, लक्ष्मीर्हि कमलहस्ता, प्रव्रज्या तु विकस्य कमलयुता मोधलक्ष्मीरूपेव, अतः प्रवज्या सदक्ष स्मंग भवति, अत्रार्थे हि हेलयाऽपहस्तितसुसंपदः सनत्कुमारादयः पूर्वोक्ता एवं दृष्टांत ज्ञेयाः ॥ अथ मोहतरुच्छेदाख्यं द्वारमाह
अगुरुओ मोहतर अणाइभवभावणाविगयमूलो। दुक्खं जम्मूलिज्जइ अच्वंतं अप्पमतेहिं ॥२५॥
अनादिभवभावना-संस्कार:, स एव विगतं ज्ञातं निश्चितं मूलं ज्ञानिभिर्यस्य सः एवंविधोऽतिगुटुर्मोहरूपी वृक्षां दुःखं यथा स्यात्तथान्मूल्यते, कैः ? अत्यंतं मदा ( द्या ) दिप्रमादपंचकरहितैरिति यदुक्तं- "अनादितरसंसारभावनादृढमूलवान् । रागद्वेष "प्रयाशास्त्रः कषायप्रतिशाखकः ||१|| विषयच्छदनच्छन्नो दुःखपुष्पौषपुष्पितः । मोहद्रुमः फलत्येष, फलेन नरकेण तु ॥२॥" म चाप्रमतैरुन्मूल्यते, अत्रार्थे ऽगडदत्तराजपुत्रकथा ||२५|| अथ दशमं धर्मसर्वस्वदेशनाख्यं द्वारमाख्यायते -
खणभंगुरे सरीरे मणुअभवे अब्मपडलसारिच्छे। सारं इत्तिअमित्तं कीरइ जं सोहणी धम्मो ॥ २६ ॥
क्षणभंगुरे-शूलविपविसूचिकाविषधरानलशस्त्रावातपित्तश्लेष्मांद्रेकसन्निपातादिभिः शीघ्रं विनश्वरे, अत एवासारतुषमुष्टिकल्पे | मनुजत्वे मानुषभवे, औपम्यमाह - अभ्रपटलसदृशे यथाऽभ्रपटलं कुतोऽप्यागतं क्वापि याति चेति न ज्ञायते तथा छद्मस्थैर्मनुजत्वमिति भाव:, अतः शोभनो धर्मः सर्वविरतिरूपो यत् क्रियते तावन्मात्रमेव सारः, एतावता प्रकरणकारेण मनुष्यभवासारत्वं धर्मस्य सारत्वं च | वदता सकलप्रकरणार्थनिर्वाहोऽप्युपन्यस्त इति मतिमद्भिर्विचार्य ' , इह केचिद् ज्ञातपरमार्था धर्मे स्थिरचित्ता अन्यं जीवं धर्मे स्थिरमपि स्थिरं कुर्व ति, अन्नाभयकुमारमंत्रिणा यथा स्वबुद्धया काष्ठभारिकः ||२६|| शेषा गाथाश्वान्यकर्तृका दृश्यन्ते ॥ इति प्रव्रज्याविधानावचूर्णिः समाप्ता ॥
शेषा गाथाश्वमा:- पूति जे जिगिंदे वयाइं धारंति सुद्धसम्मत्ता । साहूण दिन्नदाणा न हु ते मरणाउ वीहंति ॥ २७॥ तवनियमेण य मुक्खो दाणेण य हुंति उत्तमा भोगा । देवच्चणेण रज्जं अणसणमरणेण इंदत्तं ॥ २८ ॥ काले सुपत्तदाणं सम्मत्तविसुद्धबोहिलाभं च । अंते समाहिमरणं अभब्दजीवा न पावंति ||२९|| अधिरेण बिरो समलेण निम्मलो परवसेण साहीणो । देहेण जइ विहिज्जइ धम्मो ता किं न पज्जसं ? ||३०|| जा दब्बे होइ मई महवा तरुणीसु स्ववंतीसु । सा जइ जिणवरधम्मे
॥१८३॥