SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ धर्मफल श्री बहला-बेष्टितः, कोऽसौ ? जीव:- प्राणी आत्मानं बिनटयति-विगापति, आसतां बाकायथ्यापारकपायबंतः, मनामात्रकषायवतोऽपि US प्रव्रज्यानरकगत्युपार्जनयोग्या भवंतीति । अत्रार्थे श्रीप्रसन्नचंद्रराजर्षिदृष्टांतः ॥१८॥ अथैनमेवार्य तृतीयगाथया विशिष्टि-अन्यथा म प्रतिमार्थ: श्रीप्रध- अन्यथा चाधुना लोकानां चेष्टितं-बिलसितं इदानीम्-ऐदंयुगीनानां, आरतामस्मादृशां लोकानां यत्, तदपि श्रीवीरशिष्यत्वेऽपि, एकेन ४ न्मीयवृत्तौ चरणेन स्थितोऽपि, ऊर्ध्वबाहुरातापयन्नपि मनोव्यापारवशाद् दुर्गतियोग्यः प्रसन्नचंद्रोऽजनि, अमुमबार्थमर्था तरन्यासेन द्रढयति 83 'अन्निच्चिय' इत्यादि गजवराणां हि अन्ये एवं दंता युद्धादी चिधुरावस्थायां सहायाः, प्रकाशविणदाश्च दृश्यंते, यत्तु चर्वणीय वस्तु तदन्यैरेव ॥१८॥ lol मुखमध्यस्थैः कृशैर्द तैश्चर्वयंति ॥१९॥ अथ चतुर्थ्या गाथयाऽमुमेबार्थ व्यनक्ति-वंशी-वंशजालिका मुखेन छिद्यते, यच्च कुडंगात-मिथोमिलितशाखागहनात् कृष्यते तद् दुष्कर, एवं प्रथम दृष्टांतमुपन्यस्याथ दाह्रतिकं योजयति-प्रव्रज्या सुखग्राह्या-मुखेनापि - गृह्यते, परमष्टादशसहस्रशीलांगभागे दुर्वहो भवति, किंतु स हि धन्यैरेवोद्यते, नत्वन्यैरिति माथार्थः ॥२०॥ किमिति दुर्वह इति पंचम्या गाथया कथयति-उद्यंते, नाप्नेत्याप्तोक्तौ आमंत्रणे वा, भाराः, तच्चियत्ति चियशब्दस्यावधारणार्थस्य व्यवहितसंबंधात् ते उयंते विश्राम्यभिरेव, शीलभारो हि महादुर्वहो वोढव्यो यावज्जीव-जीवितावधि अविश्रामो-विथामरहितो, निरंतरमित्यर्थः, अत्रार्थे 10 सह्यगिरिब्रतधरस्य कथा ॥२१॥ अथ श्लाघा निर्वाहकर्तृषु' इत्यष्टमं द्वारं गाथात्रयेणाह ता तुंगो मेरुगिरी मयरहरो ताव होइ दुत्तारो । ता विसमा कज्जगई जाव न धीरा पवज्जति ॥२२॥ I ता विच्छिन्नं गयणं तावच्चिअ' जलहिणो अ गंभीरा । ता गुरुआ कुलसेला धीरेहिं न जा तुलिज्जति ॥२३॥ दुच्चिअजए गईओ साहसवंताण हुंति पुरिसाणं । घिल्लहलकमलहत्था रायसिरी अहव पबना ॥२४॥ यथा धीराणां नात्युच्चः सुरशिखरी, न च पयाराशेः पारो दुस्तर एव, तेषां यथा किमपि कार्य विपमं न, तथा धीराणां प्रव्रज्याऽपि सुधारैवेति भावार्थः, विषमकार्यगतिस्तावद्यावन्न धीराः प्रतिपद्यते, इत्यत्र पौरुषस्यैव प्राधान्यं, यतो गर्भावासस्थितोऽपि राज्यश्रियो DJ रमिता भवत्यंगवीरवत्, तस्यात्र दृष्टांतः ॥२२॥ तदेव दीरत्वं द्वितीयगाथया विशेषयति तावद्विस्तीर्ण' गगनं तावद् जलधयोऽपि गंभीराः तावच्च गुरवः कुलशैला: यावद्धीरैर्न तोल्यंते, इति गाथार्थः ॥२३॥ किंच जगति द्वादेव मार्गों साहसिकानां पुरुषाणां भवतः,
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy