SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ : 10 संजाभिश्चतसृभिरततः पड्भिः । योगत्रिकरष्टादश बधघातानुमतिभिः सर्वेः ॥२॥९॥ अथ पंचमं द्वारं, ६ धर्म प्रव्रज्या० तरिअब्यो य समुदो बाहाहिं इमो महल्लकल्लोलो । नीसायबालुआए चावेयब्बो सया कवलो ॥१०॥ फलद्वारं श्रीप्रद्यु चंकमिअब्ब निसिअग्गखग्गधाराइ अप्पमत्तेणं । पायब्बा य सहेलं हुअवहजालावली सययं ॥११॥ न्मीयवृत्ती गंगापडिसोएणं तोलेअब्बो तुलाइ सुरसेलो । जइअव्वं पुण एगागिणावि भीमारिदुवबलं ॥१२॥ ॥१८०॥ राहावेहविणिम्मिअचकट्ठिअलखमम्मपुत्तलिआ। विधेअन्च अवस्सं उवसग्गपरीसहे जेउं ॥१३॥ तिहुअणजयप्पडागा अग्गहणिज्जा तहावि गहिभब्वा । इअ एवमाइ साहूण दुक्करा होइ पबज्जा ॥१४॥ प्रवज्याया दुष्करत्वं पंचभिर्गाथाभिर्नवभिरूपमानैः प्ररूपयति तद्यथा-बाहुभ्यां समुद्रस्तरणीयः, यथा समुद्रो बाहुभ्यां तरीतुं । सुदुष्करस्तथा प्रवज्याविधिरपि, तथा सदा निःस्वादवालुकाया: कवलश्चर्वणीयो, यथा स दुष्करस्तथा प्रवज्याबिधिरपीत्यर्थः ॥१०॥ चंक्रमितव्यं-अतिशयेन चलनीय निशितानखड्गधारायां, कथंभूतेन ?- अप्रमत्तेन, साधुनेति गम्न्यं, पातव्या च सहेलं, लीलयेत्यर्थः, हुतवहज्वालावली सततं निरंतरं ॥११॥ गंगा नदी प्रतियोतसा तीर्येत्यर्थः, तुलया च सुरशैलो-मेस्तोलनीयः । पुनरेकाकिनापि भीमारिदुष्टबलं जयितव्यं ॥१२॥ राधावेधार्थ · विनिर्मिता चासौ चक्रस्थिता-लक्ष्यमार्गस्था पुत्रिका वेध्या, अवश्यं निःसंशयं, उपमर्गपरीषहान् जित्वा अभिभूय, अत्रार्थे सुरेद्रदत्तो बहिरंगेऽप्युदाहरणम् ।।१३।। त्रिभुवनजयपताका अग्रहणीयापि-ग्रहीतुं दुष्कराऽपि * ग्रहणीयवं, त्रिजगज्जयिनं कामं जितवता साधुना त्रिजगजितमेवेत्यर्थः इत्यादिभिरुपमानैः प्रद्रज्या दुष्करा भवति, तथापि निर्वाहणीयेत्यर्थः । Ifo ||१४|| अथ षष्ठ द्वार धर्मफलदर्शनाख्यं गाथाद्वयेनाह जिणधम्मो मुक्खफलो सासयसुक्खो जिणेहिं पन्नत्तो । नरसुरसुहाई अणुसंगिआई इह किसि पलालब ॥१५॥ भुवणं जिणस्स न कयं न य बिंबं नावि पूइआ साहू । दुद्धरवयं न धरि जम्मो परिहारिओ तेण ॥१६॥ जिनधर्मः प्रव्रज्यारूपो मोक्षफलो-मोक्षरूपफलदायकोऽस्तीति शेषः, स शाश्वतसौख्यहेतुत्वात् शाश्वतसौख्यः, तथा जिनैःवीतरागैः 10 ॥१ C
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy